Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५
मनसा चिन्तितं कार्य, चाचा नैव प्रकाशयेत् । शुभकाय बिलम्बः स्याशाशुभे तु कदाचन । मम्वरमणगूढात्मा, कार्यसिदि प्रकाशयेत् ॥ [विलम्बो जायते गेहनिर्माणे न तु पातने ॥
चिन्ता जरा मनुष्याणामनध्वा वाजिनां जरा । असंभोगो जरा स्त्रीयां, वसायामावपो जरा ॥
प्रमादः परमद्वेषी, प्रमादः परमो रिपुः । प्रमादः मुनिपुर्दस्युः, प्रमादो नरकायनम् ।
श्रमेण लम्यं सकलं, न श्रमेण विना कचित् । सरलागुलिसंघर्षात, निर्याति घनं घृतम् ॥
रूपं जरा सर्वसुखानि तृष्णा।
खलेषु सेवा पुरुषाभिमानं ॥ याम्चा गुरुत्वं गुणमात्मपूजा।
चिन्ता बलं हन्त्यदया च लक्ष्मीम्॥
षड् दोषाः पुरुषेणेह, हातम्या भूतिमिच्छता। निद्रा तन्द्रा भयं क्रोधमावस्यं दीर्घसूत्रता ।
चिंता
२८
भार्यावियोगः स्वजनापवादो,
ऋणस्य शेषं कृपणस्य सेवा । दारिद्वयकाले प्रियदर्शनं च,
विनामिना पाच दहन्ति कायम् ॥
उत्साहसम्पन्नमदीर्घसूत्रं,
चिन्ता चितयोर्मध्ये, चिन्ता एव गरीयसी । क्रियाविधिज्ञं व्यसनेष्वसकम् । | चिता दहतिनिर्जीव, चिन्ता दहति सजीवकम् ॥ शूरं कृतज्ञं दृढसौहृदं च, __जचमी: स्वयं याति निवास हेतोः। | चिन्तातुराणां न सुखं न निद्रा,
अर्थातुगणां स्वजनो न बन्धुः। प्रयत्नस्तादशो नैव, कार्यों येन फलं न हि । | कामातुराणां न भयं न बज्जा, पर्वते कूपस्खननात्कथं तोयसमागमः ॥
क्षुधातुराणां न बलं न तेजः ॥
कुग्रामवासः कुजनस्य सेवा,
कुमोजनं क्रोधमुखी च भार्या । मूर्वश्च पुत्रो विधवा च कन्या,
बिनाग्निना पम्च दहन्ति कायम् ।।
.
15 मम्दोपि सुज्ञतामेति, अभ्यासकरणारसदा । ओमिति पण्डिताः कुर्युरभुपातं च मध्यमाः ।। चिन्तायां नश्यते रूपं, चिम्तायां नश्यते बजम्। 1]
घर्षणात्सततं राजो रेखा भवति चोपले ॥ | अधमाः शिरसः स्फोटं, शोके पुण्यं विवेकतः ॥ । चिन्तायां नश्यते ज्ञान, व्याधिर्भवति चिन्तया ॥
For Private And Personal Use Only

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86