Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 66
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कलियुग न देवे देवत्वं कपटपटवसापसजना। | गुणवानपि चिरजीवी, सधनो विनतः सती विदग्धा ली। बचमीः लपणहीनेषु, कुनहीने सरस्वती । जनो मिथ्यावादी विरलतरवृष्टिर्जलधरः॥ । हरिभक्तोऽपि धनाक्यः समातले न श्रुतं न वा स्टम् ॥ कुपात्रे रमते नारी, गिरौ वर्षति माधवः ॥ प्रसको नीचानामवनिपतयो दुष्टमनसो। जना भ्रष्टा नष्टा अहह कलिकालः प्रभवति ॥ हृदयं सदयं यस्य भाषितं सत्यभूषितम् । दाता दरिद्री कृपणो धनाढ्यः, कायः परहितोपायः कलिः कुति तस्य किम् ॥ पापी चिरायुः सुकृतिर्गतायुः। निवार्या पृथिवी निरोषधिरसा नीचा महत्वं गता। कुले च दास्यं अकुले च राज्य, भूपाला निजकर्मधर्मरहिता विप्राः कुमार्गे रताः ॥ उद्यम कलौ युगे षड्गुणमावहन्ति । भार्या भर्तृविरोधिनी पररता पुत्राः पितुद्वेषिणो । हा कष्टं खलु वर्तते कलियुगे धन्या नरा ये मृताः। उद्योगः खलु कर्तव्यः, फलं माजारवमवेत् । सीदन्ति सम्तो विल्ल सन्त्य सन्तः, जन्मप्रभूाते गौर्नास्ति, पयः पिबति नित्यशः ॥ पुत्रा नियन्ते जनकश्चिरायुः । धर्मः प्रबजितस्ता प्रचलितं सत्यं च दूरे गतम् । परेषु मैत्री स्वजनेषु वैरं, पृथ्वी मंदफला नराः कपटिनश्चितं च शाट्योर्जितम् ।। उद्यम साइसं धैर्य, बुद्धिः शक्तिः पराक्रमः । पश्यन्तु लोला: कलिकौतुकानि॥ राजानोऽर्थपरा न रक्षणपराः पुत्राः पितुषिणः । | षडेते यत्र वर्तते तत्र देवः सहायकृत् ॥ साधुः सीदति दुर्जनः प्रभवति प्राप्त कलौ दुर्युगे। पराञ्जेन मुखं दग्ध, हस्तौ दग्धं प्रतिमहात् । |न देवमिति संचिन्त्य, स्यजेदुद्योगमात्मनः । परखीभिर्मनो दग्धं, कुतः शापः कलौ युगे । सन्तः कापि न सन्ति सन्ति यदि वा दुःखेन जीवन्ति ते | अनुयमेन कस्तलं, तिलेभ्यः प्राप्तुमर्हति ॥ विद्वांसोऽपिन सन्ति सन्ति यदि वा मासययुक्नाचते॥ वागुचारोत्सर्व मात्र, तत्कियो कर्तुमत्तमाः । राजानोऽपिन सन्ति सन्ति यदि वालोभावनं ग्राहियो। उद्यमेन हि सिध्यन्ति, कार्याणि न मनोरथः। ।। कली चेदाम्तिनो भान्ति, फागुने पालका इव ॥ | दातारोऽपि न सन्ति सन्ति यदि वा सेवानुकूलाः कलौ॥ न हि सुप्तस्य सिंहस्य, प्रविशन्ति मुखे मृगाः । For Private And Personal use only

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86