Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विद्याविनयोपेतो,
विनयेन विहीनस्य, प्रतशीलपुरःसराः ।।यथा नमन्ति पाधोभिः, पायोदा:' फलदा:'। हरति न चेतांसि कस्य मनुजस्य ।
निष्फलाः सन्ति निःशेषा, गुणा गुणवतो मताः॥ |नमन्ति विनयेनैव, तदुत्तमपुरुषाः ॥ काञ्चनमणिसंयोगो, मो जनयति कस्य खोचनानन्दम् ॥ विनश्यन्ति समस्खालि, व्रतानि विनयं विना ।
"विनयफलं शुश्रूषा, गुरुशुश्रूषाफलं श्रुतज्ञानम् । सरोरुहाणि तिष्ठन्ति, सलिलेन बिना कुतः ॥
ज्ञानस्य फलं विरति-विरविफलं चाश्रवनिरोधः॥
१८ छायां प्रकुर्वन्ति नमन्ति पुष्पैः,
विनयः कारणं मुक्केविनयः कारणं श्रियः । फलानि यच्छंति तटदुमा ये।
संवरफलं तपोबलमथ, तपसो निर्जराफलं दृष्टम् । विनयः कारणं प्रीते-विनयः कारणं मतेः ॥ | उन्मूल्य वानेव नदी प्रयाति,
तस्मात् क्रियानिवृत्तिः, क्रियानिवृत्तेरयोगिस्वम् ।
१२ तरविणों क प्रतिपन्नमस्ति । | का संपदविनीतस्य, का मैत्री चनचेतसः । का तपस्या विशीवस्य, का कीर्तिः कोपवर्तिनः ॥
| योगनिरोधावसंततिक्षयः सन्ततिक्षयान्मोतः । विपत्तिध्वग्यथो दो, नित्यमुस्थानवासरः ।
तस्मारकल्पायाना, सर्वेषां भाजनं विनयः" । अप्रमत्तो विनीतारमा, नित्यं भद्राणि पश्यति ॥ श्रुतशीलमूबीनकपो, विनीतविनयो यथा नरो भाति।
। २.. न तथा सुमहाधैरपि, वस्वाभरणरलङ्कृतो भाति ॥ | सुसुता रूपसंपना, यौवनामिमुखा यथा । भाकाररिक्तिर्गत्या, चेष्टया भाषितेन च ।
| दत्ता पंढाय विफल्ला, तथेयं दुर्षिये सदा । विनयायत्ताब गुणाः सर्वे विनयश्च मार्दवायत्तः ।। नेत्रवस्त्रविकारैश, गृपतेऽन्तर्गतं मनः ॥ यस्मिन्मादेवमखिलं, ससर्वगुणभाक्वमाप्नोति ॥ कुराजराज्येन कुतः प्रजासुखं,
मित्रमित्रेण कुतोऽमिनिवृत्तिः । प्राकारेशव चतुरास्तर्कयन्ति परेजितम् ।।प्रास्मानं भावयेचिस्य, ज्ञानेन विनयेन च । गर्भस्थ केतकीपुष्पमामोदेनेव षट्पदाः । मा पुननियमाश्यस्य, पश्चात्तापो भविष्यति ॥
बादल २ वृक्ष
२१
For Private And Personal use only

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86