Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११
जिते च लभ्यते खपमीते चापि सुराङ्गना।। | नृपाणां च नरायांच, केवल तुक्यमूर्तिता । शुचि भूमिगतं तोयं, सुचिनारी पतिव्रता । पथविध्वं सिनि काये का चिन्ता मरणे रणे ॥ माधिक्यं तु चमा धैर्यमाज्ञा दानं पराक्रमः । शुचिः क्षेमंकरो राजा, संतोषी प्राणः शुचिः ॥ अप्रमत्तश्च यो राजा, सर्वज्ञो विजितेन्द्रियः । प्रजा न रायेद्यस्तु, राजा रक्षादिभिर्गुणैः ।
अभयस्य हि यो दाता स पूज्यः सततं नृपः । कृतज्ञो धर्मशीखन, स राजा तिष्ठते चिरम् ॥ अजागजस्तनस्येव, तस्व जन्म निरर्थकम् ॥
सत्रं हि बर्द्धते तस्य सदैवाभयदषिणम् । गोपालेन प्रजाधेनोर्वित्तदुग्धं शनैः शनैः । माता यदि विषं दद्यात्, विक्रीणाति पिता सुतं ।
पुत्र इव पितुर्गेहे, विषये यस्य मानवाः । पालनात्पोषणामाा , न्याय्यां वृत्ति समाचरेत् ॥ राजा हरति सर्वस्वं, तन का परिवेदना ॥
निर्भया विचरिष्यन्ति, स राजा राजसत्तमः ॥ राजा बन्धुर पन्धूना, राजा चक्षुरचक्षुषाम् । शस्यानि स्वयमत्ति चेवसुमती माता सुतं हन्ति चे। | राजा पिता च माता च, सर्वेषां न्यायवर्तिनाम् ॥
दुष्टस्य दण्डः स्वजनस्य पूजा, देवामम्बुनिधिविजयति चेद् भूमि दहेल्पावकः ।
न्यायेन कोशस्य हि बर्द्धनं च। प्राकाशं जनमस्तके पतति चेदनं विषं चेद्धवे- ॥
| अपक्षपातो निजराष्ट्ररक्षा, दन्यायं कुरुते यदि क्षितिपतिः कस्तं निरोष्टुं क्षमः॥ सामदाने भेददण्डावित्युपायचतुष्टयम् ।
पम्चैव धर्माः कथिता नृपायाम् ॥ हस्त्यश्वरथपादाति, सेनाङ्गं स्याश्चतुष्टयम् ॥ सरस्वती स्थिता वक्त्रे, लघमीर्वेश्मनि ने स्थिता ।
वाग्दण्डं प्रथम कुर्यादिग्दव तदनंतरम् । कीर्तिः किं कुपिता राजन्येन देशान्तरं गता॥ | सन्मप्रिया वर्धयते नृपाणां,
तृतीयं धनदंड तु, वधदण्डमतः परम् ।
वचमीमहीधर्मयशःसमूहः । | राशि धर्मिणि धर्मिष्ठाः पापे पापा: समे समाः । । दुर्मन्त्रिणा नाशयते तथैव,
सर्वदेवमयस्यापि, विशेषो भूपतेरयम् । लोकास्तमनुवर्तते, यथा राजा तथा प्रजाः ॥ |
का घमीमहीधर्मयशःसमूहः ॥ | शुभाशुभफलं सयो, नृपादेवाजवान्तरे ॥
For Private And Personal use only

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86