Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 63
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तमा मात्मनाख्याताः, पितुः ख्याताच मध्यमा। मधमा मातुल्लाक्याताः, श्वशुरापचाधमाधमाः । २१ | प्रजातमृतमूर्खयां, वरमाचौ न चान्तिमः । । यदि पुत्र: कुपुत्रः स्याद्वयों हि धनसमायः । सकृदुःखकरावाचावन्तिमस्तु पदे पदे ॥ | यदि पुत्रा सुपुत्रः स्यायों हि धनसत्रायः । . २ ॥ दाने तपसि शौर्ये च, यस्य न प्रथितं पशः। धिग्गृहं गृहिणीशून्यं, विकलत्रमपुत्रकम् ।।एकेन शुष्कवृक्षेण, समानेन वडिना । विधायामथैलामे च, मातुरु चार एव सः। धिक्पुत्रमविनीतं च, धिग्ज्योतिषमजातकम् ॥ | दह्यते तदनं सर्व, कुपुत्रेण कुवं यथा ॥ १ धर्मार्थकाममोचाणां, यस्यैकोऽपि न विद्यते । एकेनापि सुपुत्रेण, जायमानेन सस्कुलम् । विनय मजागबस्तनस्येव, तस्य जम्म निरर्थकम् ।। शशिना घेव गगनं सर्वदेवोज्ज्वलीकृतम् ॥ नमन्ति फलिता वृक्षाः, नमन्ति विबुधा जनाः । स जातो येन जातेन, याति वंशः समुन्नतिम् । | एकेनापि सुवृक्षण, पुष्पितेन सुगन्धिना । | शुष्ककाएं च मूर्खाच, भज्यन्ते न नमन्ति च ॥ परिवर्तिनि संसारे, सतः को वा न जायते। | वासितं तद्वनं सर्व सुपुत्रेण कुलं यथा । नभोभूषा पूषा कमलवनभूषा मधुकरो । एकेनापि सुपुत्रेण, विद्यायुक्रेन भासते ।। दुर्बखार्थ बलं यस्य, धर्मार्थश्च परिग्रहः । बचोभूषा सत्यं बरविभवभूषा वितरणम् ॥ कुलं पुरुषसिंहेन, चन्द्रेणेव हि शर्वरी ॥ | वाक सत्यवचनार्थी च, पिता तेनैव पुत्रवान् ॥ मनोभूषा मैत्री मधुसमयभूषा मनसिजः । २८ पुण्यस्थाने कृतं येन, तपः क्वाप्यति दुष्करम् ।। मृष्टं कि सुतवचन , मृष्टतरं किं तदेव सुतवचनम् । सदो' भूषा सूक्रिः सकलगुणभूषा च विनयः ।। तस्य पुत्रो भवेद्वश्यः, समृद्धो धार्मिकः सुधीः ॥ मृष्टान्मृष्टतम थुितिपरिपकं तदेव सुतवचनम् ॥ संभ्रमः स्नेहमाख्याति, वपुराख्याति भोजनम् । २२ | निरुत्साहं निरानन्दं, निर्वीर्यमरिनन्दनम् । | अविनीतः सुतो जाता, कथं न दहनारमकः । विनयो वंशमाख्याति, देशमाख्याति भाषितम् ॥ |मा या सीमम्तिनी काचिज्जनयेत्पुत्रमीप्शम् ॥ | विनीतस्तु सुतो जाता, कथं न पुरुषोत्तमः ॥ सभा For Private And Personal use only

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86