Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१
२६
१२ ग्याषितस्पार्थहीनस्य, देशान्तरगतस्य च । परोने कार्यहन्तारं प्रत्यचे प्रियवादिनम् । अवृत्तिकं त्यजेद्देश, बुर्ति सोपद्रा त्यजेत् । नरस्य शोकदग्धस्य, सुहृद्दर्शनमौषधम् ॥ वर्जयेत्तादर्श मित्रं, विषकुम्भं पयोमुखम् ॥ | स्थजेन्मायाविनं मित्र, धनं प्राणहरं त्यजेत् ।।
२० शोकारातिभयत्रार्थ, प्रीतिविश्रम्भभाजनम् ।
दूरस्थोपि समीपस्थो, यो यस्य हृदि वर्तते । केन रस्न मिदं सृष्टं, मित्रमित्यचरद्वयम् ॥ मित्रद्रोही कृतमश्च, यश्च विश्वासघातकः ।
यो यस्य हृदय नास्ति, समीपस्थोऽपि दूरगः ॥ ते नरा नरकं यान्ति, यावरचन्द्रदिवाकरौ ॥ तिः शमो दमः सौचं, कारुण्यं वाग् निष्ठुरा ।
अहो साहजिक प्रेम, दूरादपि विराजते । मित्राणाचानाभिद्रोहः, सप्तैताः समिधः श्रियः ॥ विद्या शौर्यच दापयं च, बलं धैर्य च पम्चमम् । चकोरनयनद्वन्द्वमाहादयति चन्द्रमाः ॥
मित्राणि सहजान्याहुर्वतयन्ति हितैर्बुधाः ॥ शीलं शौर्यमनालस्य, पाण्डित्यं मित्रसंग्रहः ।
सख्योः सोदर्ययोात्रो-दम्पत्योवा परस्परम् । प्रचोरहरणीयानि, पन्चतान्यक्षयो निधिः ॥
कस्पचिनाभिजानामि, प्रीति निष्कारणामिह ॥ |मृगा मृगैः सङ्गमनुव्रजन्ति, प्रार्तिराते प्रिये प्रीतिरेतावन्मिनलक्षणम् ।
गावश्चगोभिस्तुरगास्तुरझैः ।
न विश्वसेत्कुमित्रे च, मित्रे चापि न विश्वसेत् । विपरीतन्तु बोदव्यमरिलक्षणमेव तत् ॥ | मूर्खाश्च मूखैः सुधियः सुधीभिः,
कदाचित्कुपितं मित्रं, सर्व गुह्यं प्रकाशयेत् ॥
समानशीलव्यसनेषु सख्यम् ॥ सुहृदां हितकामानां, यः शृणोति न भाषितम् ।
किं चन्दनैः सकौस्तुहिनैः किं शीतलैः । विपल्लनिहिता तस्य, स नरः शत्रुनन्दनः ॥ चीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः। | सर्वे ते मित्रगात्रस्य, कला नाईन्ति षोडशीम् ॥
क्षीरे तापमवेषय तेन पयसा बारमा कृशानी हुतः । यदीच्छेद्विपुलां मैत्री, तत्र त्रीणि न कारयेत् । | गन्तुं पावकमुन्मनस्तद्भवत् दृष्ट्वा तु मित्रापदं । केनामृतमिदं सृष्टं, मित्रमित्यचरद्वयम् । विवादमर्थसम्बन्ध, परोचे दारमाषणम् ॥ युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदशी ॥ आपदाब परिवाणं, शोकसन्तापमेषजम् ।
२८
१८
For Private And Personal use only

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86