Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
पान्त्या भी कोपयुक्तो मूर्खसेवक उच्यते । | माहारे वडवानलश्च शयने यः कुम्भकर्णायते । | विवादो धनसम्बन्धो, याचनं स्त्रीषु संगतिः । रूपांस भवेजारः, सेवाधर्मोऽति दुर्गमः । [संदेशे बधिरः पलायनविधौ सिंहः ऋगालो रणे। अदानमग्रतः स्थानं, मैत्रीभास्य हेतवः ।
अन्धो वस्तुनिरीक्षणेऽथ गममे खाः पटुः क्रन्दने। सेवा प्रवृश्चियशका, न तैः सम्यगुदाइतम् । | भाग्येनैव हि बम्यते पुनरसौ सर्वोत्तमः सेवकः ।
दर्शितानि कसत्रााण, गृहे भुक्रमशास्तम् । स्वच्छन्दचारी कुछ था, विक्रोतासुः क सेवकः ।
मित्रलक्षणम् ।
कथितानि रहस्यानि, सौहृदं किमतः परम् ॥ भूशख्या ब्रह्मचर्य च, कृशत्वं बघुभोजनम् ।
ददाति प्रतिगृह्णाति, गुह्यमाख्याति पृच्छति । सेवकस्थ यतेयद्विशेषः पापधर्मजः ॥ पापानिवारयति योजयते हिताय,
भुक्के भोजयते चैव, षड्विधं प्रीवितरणम् ॥
गुह्यं च गृहति गुणान्प्रकटीकरोति । मृदुनाऽति सुवृरोन, सुमृष्टेनातिहारिणा । भापद्गतं च न जहाति ददाति काले,
सद्भावेन जये न्मित्रं, सद्भावेन च बान्धवान् । मोदकेनापि किं तेन, निष्पतिर्यस्य सेवया ।
सन्मित्रलक्षणमिदं प्रवदन्ति सम्तः ॥ स्त्रीभृत्यान्दानमानाम्या, दाक्षिण्येनेतरं जनम् । जीवन्तोऽपि मृताः पञ्ज, व्यासन परिकीर्तिताः । शुचित्वं त्यागिता शौर्य, सामान्य सुखदुःखयोः । भिन्ने चित्ते कुतः प्रीतिः,स्याद्वा प्रीतिः कुतः सुखम् । दरिद्रो व्याधितो मूर्खः, प्रवासी नीचसेवकः । | दापिण्यं चानुरकिश्श, सत्यता च सुहृद्गुणाः ॥ | त्वं च स्मरसि तं पुत्रं, पुच्छच्छेदं सराम्यहम् । चलेषु स्वामिचित्तेषु, सुलभे पिशुने जने ।। | उत्सवे व्यसने चैव, दुर्भिक्षे राष्ट्रविप्नवे ।। कराविव शरीरस्य, नेत्रयोरिव पचमणी । यदि जीवन्त्यहो चित्रं, पणमप्युपजीविनः । राजद्वारे श्मशाने च, यस्तिष्ठति स बान्धवः ॥ | अविचार्य प्रियं कुर्यात्तन्मित्रं मित्रमुच्यते ॥
" शीतातपादिकष्टानि, सहते यानि सेवकः । | दर्शने स्पर्शने वापि, श्रवणे भाषणेऽपि पा । न मातरि न दारेषु, न सोदयें न चात्मनि । धनायत्तानि चाक्पानि यदि धर्माय मुच्यते ॥ | यत्र द्रवत्यन्तरजं, स स्नेह इति कथ्यते ॥ | विश्वासस्तादशः पुसा, यामित्रे स्वभावजे ॥
.
For Private And Personal Use Only

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86