Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऐचर्यतिमिरं चक्षुः, पश्यत्रापि न पश्यति । | अनं नास्युदकं नास्ति, नास्ति ताम्बूलचर्वणम् । शरणं किं प्रपनानि, विषवम्मारयन्ति किम् । तस्य निर्मखतायां तु, दारिद्रयं परमौषधम् ॥ | मन्दिरेषु महोत्साहः, शुष्कचर्मस्य ताडनम् ॥ | न त्यज्यन्ते न भुज्यन्ते, कृपणेन धनानि यत् ॥
१०
सल्वाटो दिवसेश्वरस्य किरणैः संतापितो मस्तके । | अयं पटो मे पितुराधभूषणः,
अतिसञ्चयकर्तृणां, वित्तमम्यस्य कारणम् । वाग्छन्देशमनातपं विधिवशारतालस्य मूलं गतः।
पितामहायरपि भुवयोवनः । अन्यः संचीयते यस्नादन्यैश्च मधु पीयते । तत्राप्येकफलेन मूर्षि पतता मनं सशब्दं शिरः। ।मपुत्रपौत्रान्समलंकरिष्यप्रायो गच्छति यत्र भाग्यरहितस्तत्रापि यान्त्यापदः॥
त्यतो मया कक्षपुटेन धार्यते ।
उपभोगकातराणां, पुरुषाणामर्थसञ्चयपराणाम् । चाण्डावरच दरिद्ररच, द्वावेतौ सरशाविद । नमस्कारसहस्रेषु, शाकपत्रं न लभ्यते ।
कन्यामणिरिव सदने, तिष्ठत्यर्थः परस्याथें । चाण्डालस्य न गृहन्ति, दरिद्रो न प्रयच्छति ॥ श्राशीर्वादसहस्रेषु, रोमवृद्धिर्न जायते ॥
प्राप्तानपि न लभन्ते, सर्वे सहायाः सबले, भवन्ति न तु निर्बले । कृपणेन समो दाता, न भूतो न भविष्यति ।
भोगाम्भोक्तुं स्वकर्मभिः कृपणाः । वहिं प्रदीपयन्वायुः, प्रदीपं शमयस्यरम् ॥ अस्पृशन्नेव वित्तानि, यः परेभ्यः प्रयच्छति ॥ | 'मुखपाक: किक्ष भवति,
द्राक्षापाके बलिभुजा हि . यदय॑ते परिक्लेशरर्जितं यन भुज्यते ।
१२ कृपण । विभज्यते यदन्तेऽन्यैः, कस्यचिन्मास्तु तद्धनम् ॥ प्रदातरि समृद्धोऽपि किं कुर्वन्त्युपजीविनः ।
किंशु के किं शुकः कुर्यात् फलितेऽपि बुभुक्षितः ॥ २८ | यस्य किंचिन दातव्यं, तस्य देयं किमुत्तरं । | दानोपभोगरहिता दिवसा यस्य यान्ति वै ।
अच सायं पुनः प्रातः, सायं प्रातः पुनः पुनः ॥ | स नोहकारभस्त्रेव, श्वसनपि न जीवति ॥ | मुखरोग २ काकानाम्
For Private And Personal use only

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86