Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थस्योपार्जने दुःखमर्जितस्यापि रक्षणे ।। नाऽहं दुश्चरिणी न चापि चपला मूर्यो न मे रोचते। | हे दारिद्य नमस्तुभ्यं, सिद्धोऽहं त्वत्प्रसादतः । नाशे दुःख व्यये दुःख घिगर्थ दुःखभाजनम् ॥ नोशूरो न च परिडतो न च शठो हीनाक्षरो नैवच॥ | पश्याम्यहं जगत्सर्व, न मां पश्यति कश्चन ॥ पूर्वस्मिन्कृतपुण्ययोगविभवो भुक्कं स मे सत्फलं । अविश्वासनिधानाय, : महापातकहेतवे । लोकानां किमसमता सखि पुनर्दष्टा परी संपदम्॥ |कि करोमि क गच्छामि, कमुपाम दुरात्मना । पितृपुत्रविरोधाय, हिरण्याय नमोस्तु ते ॥ दुर्भरेगोदरेणाहं, प्राणैरपि विडम्बितः ॥ यथामिषं जले मत्स्यै भक्ष्यते श्वापदैर्भुवि । आकाशे पतिभिश्चैव, तथा सर्वत्र वित्तवान् ॥ दुःख दुःखमिति यान्मानवो नरकं प्रति । वरमसिधारा तरुतन वासो, दारिद्यादधिक दुःखं, न भूतं न भविष्यति । वरमिह मिचा वरमुपवासः । प्रायश्चित्ते राजदण्डे, वेश्यानृत्ये च भारत । वरमपि घोरे नरके पतन, धर्मार्थकामहीनस्य, परकीयाबमोजिनः । मद्ययुतपरस्त्रीषु, धनं गच्छति पापिनाम् ॥ न च धनगर्वितबान्धवशरणम् ॥ काकस्पेव दरिद्रस्य, दीर्घमायुर्विडम्बना .. राजा रोचति किंतु मे हुतवहो दग्धा किमेतद्धनं । अपुत्रस्य गृहं शून्यं, दिशः शून्यास्त्वबान्धवाः । गुणिनं जनमालोक्य, निजबन्धनशङ्कया । किं वामी प्रभविष्णवः कृतनिभं नास्यंत्यदो गोत्रिकाः॥ मूर्खस्य हृदयं शून्य, सर्वशून्या दरिद्रता । राजनचमी कुरजीव, दूर दूरं पलायते ॥ मोषिष्यन्ति च दस्यवः किमु तथा नष्टा निखातं भुवि । ध्यायनेवमनिशं धनयुतोप्यास्तेतरी दुःखितः ॥धृतं न श्रयते कणे, दपि स्वमे न पश्यते । हे लघिम वशिके स्वभावचपले मूढे च पापेऽधमे। दरिद्र | मुग्धे दुग्धस्य का वार्ता, तक्रं शक्रस्य दुर्लभम् ॥ नत्वं चोत्तमपात्रमिच्छसि खले प्रायेण दुश्वारिणि । ये देवार्चनसत्यशी चनिरता ये चापि धर्मे रता- . उत्थाय हृदि लीयन्ते, दरिद्राणां मनोरथाः। | शक्किं करोति संचारे, शीतोष्णे मर्षयत्यपि । स्तेभ्यो बजसि निर्दये गतमतिर्नीचो जनो वल्लभः॥ | शलवैधव्यदग्धानां, कुलस्त्रीणां कुचा इव ॥ दीपयत्युदरे वर्ति, दारिद्रयं परमौषधम् ॥ ९ For Private And Personal use only

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86