Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 56
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७ १ | उत्साहसंपनमदीर्घसूत्र, शूरः सुरूपः सुभगश्च वाग्मी, भक्के इषो जडे प्रीतिररुचिगुरुवानम् । क्रियाविधिशं व्यसनेष्वसनम् । | शमाणि शास्त्राणि विदांकरोति। मुखे च कटुता नित्यं, धनिनां ज्वरिष्यामिव । शूरं कृतई ढसौहदं च, |अर्थ विना नैव यशश्च माने, बचमीः स्वयं याति निवासहेतोः। | प्राप्नोति मोऽत्र मनुष्यलोके ॥ | जनयन्त्यर्जने दुःखं, तापयन्ति विपत्तिषु । २८ ३२ मोहयन्ति च सम्पत्ती, कथमाः सुखावहाः । माता निम्दति नाभिनन्दति पिता, माता न संभाषते। | टका धर्मष्टका कर्म, टका हि परमं पदम् । भृत्यः कुप्पति नानुगच्छति सुतः,कान्ता च नालिङ्गते॥[ यस्य गृहे टका नास्ति, हा टका टकटकायते ॥ | मातरं पितरं पुत्रान्ब्राह्मणांश्च बहुधुतान् । अर्थप्रार्थनशक्या न कुरुते, संभाषणं वै सुहृत् । कर्मणा मनसा वाचा, समर्थो हन्ति मोहतः। तस्मादम्यमुपार्जयस्व सुमते द्रव्येण सर्वे वशाः ॥ धनदोषाः। मृत्युः शरीरगोप्सार,वसुरवं वसुन्धरा । यथा विहास्तरमाश्रयन्ति, दुश्वारिणी च हत्तति, स्वपति पुत्रवत्सल्लम् ॥ नद्यो यथा सागरमाश्रयन्ति । | वित्तवान् स्वजनात्तचौरेभ्योऽपि च दुर्जनात् । अर्थार्थी जीवलोकोऽयं, श्मशानमपि सेवते । यथा तरुश्यः पतिमाश्रयन्ति, राज्यादिभ्योऽपि सततं, मृत्युमामोति दुःखतः ॥ जनितारमपि त्यक्त्वा, निास्वं गच्छति दूरतः । सर्वे गुणाः काञ्चनमाश्रयन्ति । वित्तवान् को हि लोकेऽस्मिनिश्चितः कुत्रचिद्वसेत् । । वरं हालाहलं पीतं, सद्यः प्राणहरं विषम् । निद्रय पुरुष सदैव विकलं सर्वत्र मन्दादरं । अपि स्वमेऽपि तस्यास्ति, भयं राजादिजं महत् ॥ न द्रष्टव्यं धनव्यस्य, भ्रमणकुटिलं मुखम् । तातभ्रातृसुजनाविकुपितं दृष्ट्वा न संभाषितम् ॥ भार्या रूपवती कुरङ्गनयना स्नेहेन नालिझते । ग्येण जायते कामः, क्रोधो व्येण जायते । राजतः सलिलादनेश्चोरतः स्वजनादपि । तस्मादन्यमुपार्जयाशु सुमते इन्येण सर्वे वशाः॥ | द्रव्येण जायते लोभो, मोहो द्रव्येण जायते ॥ | भयमर्थवतां नित्यं, मृत्योः प्राणभृतामिव । २१ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86