Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 54
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit ज्ञानं तीर्थ मा तीर्थ, तीर्थमिम्बियनिग्रहः । शौचमाध्यात्मिकं त्यक्त्वा, भावशुद्ध यात्मकं शुभम्। | पूज्यते यदपज्योपि, यदगम्योपि गम्यते । शमस्तीर्थ दया तीर्थ, सत्यं तीर्थमथार्जवम् ॥ अनादिशौचं यत्रेदं, मूढविसापनं हि यत् ।। वन्यते यदवन्योऽपि, स प्रभावो धनस्य च ॥ २२ दानं तीर्थ बमस्तीर्थ, संतोषस्तीर्थमुच्यते । प्रतिसंवत्सरं प्रार्थ, प्रायश्चित्तं गुरोः पुरः । अशनादिन्द्रियाणीव स्युः, कार्यापयखिखाम्यपि । माझचर्य परं तीर्थमहिंसा, तीर्थमुच्यते ॥ शोध्यमानो भवेदारमा, येनादर्श इवोज्ज्वलः ॥ एतस्मात्कारयाद्विरी, सर्वसाधनमुच्यते ॥ ध्यानाम्भसा तु जीवस्य, सदा यछुद्धिकारणम् । धनप्रशंसा। ब्रह्मनोपि नरः पूज्यो, यस्यास्ति विपुलं धनं । मलं कर्म समाश्रित्य, भावस्नानं तदुच्यते ॥ शशिना तुल्यवंशोऽपि, निर्धनः परिभूयते । समता सर्वभूतेषु, मनोवाकायनिग्रहा । स्त्रीरूपं मोहकं घुसो, यून एवं भवेत्क्षणम् । धनं सञ्चय काकुत्स्थ, धनमूलमिदं जगत् । पापध्यानकषायाणा, निग्रहेण शुचिर्भवेत् ॥ कनकली बालवृद्धषएढानामपि सर्वदा ॥ अन्तरं नैव पश्यामि, निर्धनस्य मृतस्य च ॥ वाचा शौचं च मनसः, शौचमिन्द्रियनिग्रहः । विभवो हि यथा लोके, न शरीराणि देहिनाम् ।। न नरस्य नरो दासो, दासश्चार्थस्य भूपते । सर्वभूतदया शौचमेतच्छौचं परार्थिनाम् । चाण्डालोऽपिनरः पूज्यो, यस्यास्ति विपुलं धनम् ॥ | | गौरवं लाघवं वाऽपि, धनाधननिबम्धनम् ॥ न तथा पुष्करे स्नास्वा, गयायां कुरुजाङ्गले। वयोवृद्धास्तपोवृद्धा, ये च वृदा बहुश्रुताः ।। अर्थस्य पुरुषो दासो, दासस्वर्थों न कस्यचित् । मुच्यते पुरुषः पापायथा स्नातः मादिषु ॥ | सर्वे ते धनवृद्धानां, द्वारि तिष्ठन्ति किक्करा ॥ | अतोऽर्थाय यतेतैव, सर्वदा यत्नमास्थितः ॥ परदार-परद्रव्य-- परद्रोहपराङ्मुला यस्यास्तिस्य मित्राणि, यस्यार्थास्तस्य बान्धवाः । | धनमाहुः परं धर्मः, धने सर्व प्रतिष्ठितम् । गमा ब्रूते कदाऽऽगल्य, मामयं पावयिभ्यति ॥ | यस्यार्थाः स पुमांझोके, यस्यार्थाः स च पण्डितः॥ | जीवन्ति धनिनो बोके, मृता ये स्वधना नराः ।। ३ . ४ २४ १५ For Private And Personal use only

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86