Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३
.
धनैश्वर्यामिमानेन, प्रमादमदमोहिताः । दुर्लभं प्राप्य मानुष्यं, हारयध्वं मुधैव मा ॥
को न याति वश लोके, मुखे पिण्डेन पूरितः। | सत्यं शौच तपः शौचं, शौचमिन्द्रियनिग्रहः । मृदङ्गो मुखलेपेन, करोति मधुरध्वनिम् ॥ | सर्वभूतदया शौचं, जलशौच च पञ्चमम् ।
दुष्मापं प्राप्य मानुष्यं, कार्य तत् किश्चिदुत्तमैः ।
| पुत्रं हि मातापितरौ, त्यजतः पतितं प्रियम्। [मृदो भारसहस्रेण, जलकुम्भशतरपि । मुहूर्तमेकमप्यस्य, याति नैव यथा नृथा ॥
खोको रपति चात्मानं, पश्य स्वार्थस्य सारताम् ॥ |न शुचन्ति दुराचाराः, सातास्तीर्थशतैरपि । दाख स्वीकृतिमध्ये प्रथममिह भवे गर्भवासे नराणां । कार्यार्थी भजते लोके, यावस्कार्य न सिध्यति ।
जायन्ते च म्रियन्ते च, जनेष्वेव जलौकसः । बालस्वेचापि दुःखं मनलुलिततनुस्खीपया पानमिश्रम्॥ | उत्तीणे च परे पारे, नौकायाः किं प्रयोजनम् ॥ |
न च गच्छन्ति ते स्वर्ग, न विशुद्धमनोमलाः ॥ तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः संसारेरेमनुष्याः! वदत यदि सुखं स्वल्पमप्यस्ति किंचित्
ज्ञानं तीर्थ प्रतिस्तीर्थ, दानतीर्थमुदाहृतं । निर्धन पुरुष वेश्या, प्रजा भग्नं नृपं त्यजेत् । । तीर्थाणामपि यत्तीर्थम्, विशुद्धिर्मनसः परा ॥ स्वार्थ। खगा वीतफलं वृत्तं, भुक्का अभ्यागता गृहम् ॥
भारमानदी संयमतोयपूर्णा,सत्यावहाशीलतटा दयोमिः वृक्ष क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसाः।।
सर सारसा | यावद् वित्तोपार्जनशनः, तावत् निजपरिवारो रकः। तत्राभिषेकं कुरु पाण्डुपुत्र,नवारिणाशुध्यति चाम्तरास्मा निदव्यं पुरुष त्यजन्ति गणिका भ्रष्टं नृपं मन्त्रिणः ॥ तदनु च जरया जर्जरदेहे, वात कोऽपि न पृच्छति गेहे ॥ पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः ।। सर्वः कार्यवशाजनोऽभिरमते तत्कस्य को वल्लभः ।
मृत्तिकानां सहस्रण, चोदकुंभशतेन च । शौचम्।
न शुदधन्ति दुरास्मानो, येषां भावो न निर्मनः। नौकां वै भजते तावद्यावत्पारं न गच्छति । | अभयपरिहारच, संसर्गश्चापि निंदितः । शौचन्तु द्विविधं प्रोक्त, वाममाभ्यन्तरं तथा । उत्तीणे तु नदीपारे, नौकाया: किं प्रयोजनम् ॥ | श्राचारेषु व्यवस्थानं, शौचमित्यभिधीयते ॥ | मृजलाभ्यां स्मृतं बाह्य, मनःशुद्धिस्तथान्तरम् ॥
For Private And Personal Use Only

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86