Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit वृथाजन्म। सम्भानां हि सहस्रमष्टसहितं प्रत्येकमष्टोत्तरं । । स्वमे कार्पटिकेन रात्रिविगमे श्रीमूखदेवेन च । उत्तमा प्रारमना क्याताः, पित्रा ख्याता मध्यमाः। कोणानां शतमेषु तानपि जयन् घृतेऽथ तसंख्यया । प्रेषयेन्दुं सकलं कुनिर्णयवशादपं फलं प्राप्य । मातुलेनाधमाः ख्याताः, श्वशुरेणाधमाधमाः ॥ साम्राज्यं जनकारसुतः स लभते स्याचदिदं दुर्घट। |स्वमस्तेन पुनः स तंत्र शयितेनालोक्यते कुत्रचित् । भ्रष्टो मर्यभवात्तथाप्यसुकृती भूयतमामोति न. भ्रष्टो मर्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न । न संध्या संधत्ते नियमितनमाज़ न कुरुते । न वा मौंजीबन्ध कखयति न वा सुचतविधिम् । वृद्धा कापि पुरा समस्तभरतक्षेत्रस्य धाम्यावहिं।। | राधाया बदनादधः क्रमवशाचाणि चत्वार्यपि । न रोजा जानीते व्रतमपि हरे व कुरुते । पिण्डीकृत्य च तत्र सर्वपक्यान् विवादकेनोन्मितान् । भ्राम्यन्तीह विपर्ययेण तदधो धन्वी स्थितोऽवाङ्मुखः। न काशी मका वा शिवशिव न हिन्दुर्न यवनः । प्रत्येकं हि पृथकरोति किन सा सर्वाणि चानानि चेद् । तस्या वामकनीनिकामिषुमुखेनैवाशु विध्यत्यहो। भ्रष्टो मर्यभवात्तथाप्यसुकृती भूयस्तमामोति न । भ्रष्टो मयंभवात्तथाप्यसुकृती भूयस्तमाप्नोति न ॥ पठन्ति चतुरो घेदान्, धर्मशास्त्राप्यनेकशः । मात्मानं नैव जानन्ति, 'दर्वी पाकरसं यथा ॥ सिघृतकलाबजाइनिजनं जित्वाथ हेनो भर-रष्ट्रा कोपि हि कच्छपो हवमुखे सेवाबबन्धच्युते । बाणक्येन नृपस्य कोशनिवहः पूर्णाकृतो हेखया । पूर्णेन्दु मुदितः कुटुम्बमिह तं द्रष्टुं समानीतवान् । मनुष्य भव के दस दृष्टान्त । देवादाख्यजनेन तेन स पुनर्जीवेत मन्त्री कचित् । सेवाले मिलिते कदापि स पुनश्चन्द्रं समालोकते। भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भयतमामोति न॥ भ्रष्टो मयंभवात्तथाप्यसुकृती भूयस्तमामोति न । विप्रः प्रार्थितवान् प्रसवमनसः श्रीमदत्तात् पुरा । क्षेत्रेऽस्मिन् भरतेऽखिले प्रतिगृहं मे भोजनं दापय ॥ रत्नान्याव्यसुतैर्वितीर्य वणिजो देशान्तरादीयुषां । शम्या पूर्वपयोनिधौ निपतिता भृष्टं युग पश्चिमाइत्थं बन्धवरोऽथ तेष्वपि कदाप्यमात्यहो हिःसचेत् । पश्चात्तापवशेन तानि पुनरादातुं कृतोपक्रमैः ॥म्भोधी दुर्धरवीचिभिश्च सुचिरासंयोजितं तवयम् ॥ | भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमानोति न । खभ्यन्ते निखिवानि दुर्घटमिदं दैवाद् घटेत्तकचित् । सा शम्या प्रविशेधुगस्थ विवरे तस्य स्वयं कापि चेत् । १० | "कुडड़ी। | भ्रष्टो मर्यभवास थाप्यसुकृती भूयस्तमाप्नोति न । भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86