Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
.
विद्वत्वं सुजनस्वमिन्द्रिबजयः सत्पात्रदाने रतिचूर्णीकृस्य पराक्रमामहिमवं स्तम्भ सुरः क्रीडया।
स्ते पुरन विना त्रयोदश गुणाः संसारिणां दुर्बभाः ॥ | 'शमेन नीतिर्विनयेन विद्या,शौचेन कीर्तिस्तपसा सपर्या मेरी समलिकासमीरवशतः क्षिपवा रजो विषु चेत् ॥
विना नरस्वेन न धर्मसिद्धिः, प्रजायते जातु जनस्य पथ्या स्तम्भं तैः परमाणुभिा सुमिलितः कुर्यास्स चेत्पूर्ववत् ।
अनित्यं यौवनं रूपं, जीवितं द्रव्यसनयः । भ्रष्टो मस्य॑भवात्तथाप्यसुकृती भूयस्तमाप्नोति न ॥ ऐचर्य प्रियसंवासो, मुअत्तत्र न पण्डितः । कामं को लोभ मोहं, त्यकृत्वात्मानं पश्य हि कोऽडम्
घात्मज्ञानविहीना मूढाः, ते पच्यन्ते नरकनिगूढाः ॥ उपदेश ।
वेषां न विचा न तपो न दानं,
ज्ञानं न शीलं न गुणो न धर्मः। या राका शशिशोभना गतधना सा यामिनी यामिनी का विद्या कविता विनार्थिनि जने त्यागं विना श्रीमााते मृत्युलोके भुवि भारभूता
| या सौन्दर्यगुणाग्विता पतिरता सा कामिनी कामिनी को धर्मः कृपया विना क्षितिपतिः को नाम नीति विना॥
मनुष्यरूपेण 'मृगाचरन्ति ।
| या गोविन्दरसप्रमोदमधुरा सा माधुरी माधुरी। कः सूनुविनयं विना कुलवधूः का स्वामिभक्रि विना ।
था जोकद्वयसाधनी तनुभृतां सा चातुरी चातुरी। भोग्यं किं रमणीं विना वितितले किंजम्म कीर्ति विना॥
नो दानं विहितं तपो न चरितं शीलं च नो पालितं । तस्वातत्वविचारणा च न कृतानो भावना भाविताः॥ सेवा साधुजनस्य भक्रिरमला नाकारि किचिच्छों ।
| दानं दरिद्रस्थ प्रभोश्च शान्तिः, घेतोहरा युवतयः स्वजनोऽनुकूलः। हा कष्टं विफलं गतो नरभवोऽरण्ये यथा मालती॥
यूनां तपो ज्ञानवताच मौनम् । सांधवाः प्रणतिनम्नगिरथ भृत्याः ।
"इच्छानिवृत्तिश्च सुखाश्रिताना, 'गर्जन्ति दन्तिनिवहास्तरखास्तुरङ्गाः । नरेषु चक्रो ब्रिदशेषु 'वनी,
दया च भूतेषु दिवं नयन्ति । संमीलने नयनयोर्नहि किंचिदस्ति ।
___ मृगेषु सिंहः प्रशमो व्रतेषु । मतो 'महीभृत्सु सुवर्णशैलो,
| स्वज कामार्थयोः सङ्ग, धर्मध्यानं सदा भज । मानुष्यं वस्वंशजन्म विभवो दीर्घायुरारोग्यता ।
भवेषु मानुष्यभवाप्रधाना ॥ | छिन्धि स्नेहमयान् , पाशाम्मानुष्यं प्राप्य दुर्लभम् ।। सन्मित्रं सुसुतः सती प्रियतमा भक्रिश्च तीर्थकरे ॥ | पशु, २ चक्रवर्ती, ३ इन्द्र, १ पर्वत। | शान्ति, २ स्वर्गम् ।
For Private And Personal use only

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86