Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 55
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ हा खोके हि धनिना-, परोऽपि स्वजनायते। | महो नु कष्टं सततं प्रवास, धनर्नि कुलीनाः कुलीना भवंति, खजनोऽपि दरिद्रायां, सर्वदा दुर्जनायते ॥ ततोऽतिकष्टा परगेहवासः ।। ___ धनरापदं मानवा निस्तरन्ति । कष्टाधिका नीचजनस्य सेवा, धनेभ्यः परो बान्धवो नास्ति लोके, अस्ति यावत्त सधनस्तावरसर्वैस्तु सेव्यते । ततोऽपि कष्टा धनहीनता च ॥ धनान्यजय, धनान्यजयध्वम् ॥ निर्धनस्त्यज्यते भार्यापुत्राथैः सगुणोऽप्यतः ॥ २. बुभुक्तियाकरणं न भुज्यते, वरं वनं व्याघ्रगजेन्द्रसेवितं, धनी भोगान्समामोति, धनी स्वर्गश गच्छति । पिपासितैः काव्यरसो न पीयते। दुमालयं पत्रफलाम्बुभोजनम् । विपुला तथा कीर्ति, गुणाबानाविधानपि ॥ न छन्दसा कापि समुन्दृतं कुलं, तृणानि शच्या वसनच वक्ष्कलं, हिस्ययमेवाश्रय निष्फला गुणाः॥ प्रधादर्मश्च कामश्च, स्वर्गश्चैव नराधिप । न बन्धुमध्ये धनहीनजीवनम् ॥ प्राणयात्रापि लोकस्य, विना अर्थ न सिध्यति ॥ यस्यास्ति वित्तं स नरः कुलीन:, पञ मूढजने ददासि द्रविणं विद्वत्सु किं मस्सरो ! अधनं दुर्बलं प्राहुर्धनेन बलवान्भवेत् । स पण्डितः स श्रुतवान्गुणः। नाहं मत्सरिणी न चापि चपला नैवास्ति मूखें रतिः। सर्व धनवतां प्राप्यं, सर्व तरति कोशवान् । स एवं वक्रा स च दर्शनीयः, मूर्खभ्यो द्रविणं ददामि नितरां तत्कारणं यां । सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ | विद्वान्सर्वगुणेषु पूजिततनुर्मूर्खस्य नाम्या गतिः ॥ हेतुप्रमाणयुक्तं, वाक्यं न श्रूयते दरिद्रस्य । अर्यात् परुषमसत्यं, पूज्यं वाक्यं समृबस्य । त्यति मित्राणि धनविहीनं, बालस्यं स्थिरतामुपैति भजते चापल्यमुद्योगितां । पुत्रांश्च दाराव सुजनांव । | मूकत्वं मितभाषिता वितनुते मौख्यं भवेदार्जवम् । २५|शीवं शौचं शान्तिदीषिण्यं मधुरता कुखे जन्म । | तमर्थवन्तं पुनरानयन्ति, पात्रापात्रविचारणाविरहिते यच्छत्युद्वाराष्मता । न विराजस्ति हि सर्वे, वित्तविहीनस्य पुरुषस्य । अर्थो हि खोके पुरुषस्य बन्धुः ॥ | मातलं चिम तव प्रसादवशतो दोषा अमीस्युर्गुणाः॥ १५ For Private And Personal use only

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86