Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
हा खोके हि धनिना-, परोऽपि स्वजनायते। | महो नु कष्टं सततं प्रवास,
धनर्नि कुलीनाः कुलीना भवंति, खजनोऽपि दरिद्रायां, सर्वदा दुर्जनायते ॥
ततोऽतिकष्टा परगेहवासः ।। ___ धनरापदं मानवा निस्तरन्ति । कष्टाधिका नीचजनस्य सेवा,
धनेभ्यः परो बान्धवो नास्ति लोके, अस्ति यावत्त सधनस्तावरसर्वैस्तु सेव्यते ।
ततोऽपि कष्टा धनहीनता च ॥
धनान्यजय, धनान्यजयध्वम् ॥ निर्धनस्त्यज्यते भार्यापुत्राथैः सगुणोऽप्यतः ॥
२. बुभुक्तियाकरणं न भुज्यते,
वरं वनं व्याघ्रगजेन्द्रसेवितं, धनी भोगान्समामोति, धनी स्वर्गश गच्छति ।
पिपासितैः काव्यरसो न पीयते।
दुमालयं पत्रफलाम्बुभोजनम् । विपुला तथा कीर्ति, गुणाबानाविधानपि ॥ न छन्दसा कापि समुन्दृतं कुलं,
तृणानि शच्या वसनच वक्ष्कलं,
हिस्ययमेवाश्रय निष्फला गुणाः॥ प्रधादर्मश्च कामश्च, स्वर्गश्चैव नराधिप ।
न बन्धुमध्ये धनहीनजीवनम् ॥ प्राणयात्रापि लोकस्य, विना अर्थ न सिध्यति ॥ यस्यास्ति वित्तं स नरः कुलीन:,
पञ मूढजने ददासि द्रविणं विद्वत्सु किं मस्सरो ! अधनं दुर्बलं प्राहुर्धनेन बलवान्भवेत् ।
स पण्डितः स श्रुतवान्गुणः। नाहं मत्सरिणी न चापि चपला नैवास्ति मूखें रतिः। सर्व धनवतां प्राप्यं, सर्व तरति कोशवान् । स एवं वक्रा स च दर्शनीयः,
मूर्खभ्यो द्रविणं ददामि नितरां तत्कारणं यां ।
सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ | विद्वान्सर्वगुणेषु पूजिततनुर्मूर्खस्य नाम्या गतिः ॥ हेतुप्रमाणयुक्तं, वाक्यं न श्रूयते दरिद्रस्य । अर्यात् परुषमसत्यं, पूज्यं वाक्यं समृबस्य । त्यति मित्राणि धनविहीनं,
बालस्यं स्थिरतामुपैति भजते चापल्यमुद्योगितां ।
पुत्रांश्च दाराव सुजनांव । | मूकत्वं मितभाषिता वितनुते मौख्यं भवेदार्जवम् । २५|शीवं शौचं शान्तिदीषिण्यं मधुरता कुखे जन्म । | तमर्थवन्तं पुनरानयन्ति,
पात्रापात्रविचारणाविरहिते यच्छत्युद्वाराष्मता । न विराजस्ति हि सर्वे, वित्तविहीनस्य पुरुषस्य ।
अर्थो हि खोके पुरुषस्य बन्धुः ॥ | मातलं चिम तव प्रसादवशतो दोषा अमीस्युर्गुणाः॥
१५
For Private And Personal use only

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86