Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra ५३ सर्वेषामेव शौचानामन्तः शौचं परं स्मृतम् । योऽन्तः शुचिर्हि स शुचिर्न मृद्वारिशुचिः शुचिः ॥ न शरीरमलत्यागाच भवति निर्मलः । मानसे तु मले त्यक्रे, भवत्यन्तः सुनिर्मलः ॥ ११ नोदकचिगात्रस्तु स्नात इत्यभिधीयते · स स्नावो यो दमस्नातः, स वाह्याभ्यन्तरः शुचिः ॥ १२ मनःशौच कर्मशीचं, कुलशोचञ्च भारत 1 देहशौचं च वाकशौच, शौचं पञ्चविधं स्मृतम् ॥ १३ अन्तर्गतमलो दुष्टस्तीर्थस्नानशतैरपि 1 न शुध्यति यथा भाण्डं सुराया दाहितं च तत् ॥ 12 तीर्थेषु शुध्यति जलैः शतशोऽपि धीतं, नान्तर्गतं विविधपापमजावलिप्तं । चि विचिन्त्य मनसेति विशुद्धबोधाः, सम्यवपूतसलिलैः कुरुताभिषेकं ॥ www.kobatirth.org १५ यच्छुक्रशोणितसमुत्थम निष्टगंध, नानाविधकृमिकुलाकुलितं समंतात् । व्याध्यादिदोषमस विनिन्दनीयं, तद्वारितः कथमिच्छति शुद्धिमङ्गम् ॥ १६ गर्भेऽशुचौ कृमिकुलैर्निचिते शरीरं, यद्वर्धितं मलरसेन नवेह मासान् । वर्चोगृहे कृमिरिवातिमल्लावलिप्ते, शुद्धिः कथं भवति तस्य जलप्लुतस्य ॥ 119 दुग्धेन शुध्यति मशीवटिका यथा नो, दुग्धं येति मलिनत्वमिति स्वरूपं । नाङ्गं विशुध्यति तथा सलिलेन धौतं, पानीयमेति नु मलीमसवां समस्तं ॥ १८ मालाम्बराभरणभोजनभामिनीनां, लोके तिशायिकमनीयगुणान्वितानां । हानिं गुणा झटिति यान्ति यमाश्रितानां, देहस्य तस्य सलिलेन कथं विशुद्धिः ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 18 सम्यrवशी मनघं जिनवाक्पतीर्थ, यत्तत्र चारुविषणाः कुरुतामिषेकं । तीर्थाभिषेकवशतो मनसः कदाचि-, नान्तर्गतस्य हि मनागपि शुद्धि सिद्धिः ॥ २० वाय्वग्निभारवि मंत्रधरादिभेदात्, शुद्धिं वदन्ति बहुधा भुवि किन्तु पुंस । सुज्ञानशीलसमसंयमशुद्धितोऽभ्या नो पापलेपशमनी हि विशुद्धिः काचित् ॥ २१ अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः । स्नानं मनोमलत्यागः, शौचमिन्द्रियनिग्रहः ॥ २२ इदं तीर्थमिदं तीर्थ, भ्रमन्ति तामसा जनाः । श्रात्मतीर्थं न जानन्ति कथं मोचः शृणु प्रिये ! ॥n २३ मनो विशुद्धं पुरुषस्य तीर्थ, वाक्संयमश्चेन्द्रियनिग्रहश्च श्रीयेव तीर्थानि शरीरभाजां, स्वर्गं च मोक्षं च निदर्शयन्ति ॥ 1 २३

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86