Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
५३
सर्वेषामेव शौचानामन्तः शौचं परं स्मृतम् । योऽन्तः शुचिर्हि स शुचिर्न मृद्वारिशुचिः शुचिः ॥
न शरीरमलत्यागाच भवति निर्मलः । मानसे तु मले त्यक्रे, भवत्यन्तः सुनिर्मलः ॥
११
नोदकचिगात्रस्तु स्नात इत्यभिधीयते · स स्नावो यो दमस्नातः, स वाह्याभ्यन्तरः शुचिः ॥
१२
मनःशौच कर्मशीचं, कुलशोचञ्च भारत 1 देहशौचं च वाकशौच, शौचं पञ्चविधं स्मृतम् ॥
१३
अन्तर्गतमलो दुष्टस्तीर्थस्नानशतैरपि 1 न शुध्यति यथा भाण्डं सुराया दाहितं च तत् ॥
12
तीर्थेषु शुध्यति जलैः शतशोऽपि धीतं,
नान्तर्गतं विविधपापमजावलिप्तं । चि विचिन्त्य मनसेति विशुद्धबोधाः,
सम्यवपूतसलिलैः कुरुताभिषेकं ॥
www.kobatirth.org
१५
यच्छुक्रशोणितसमुत्थम निष्टगंध,
नानाविधकृमिकुलाकुलितं समंतात् । व्याध्यादिदोषमस विनिन्दनीयं,
तद्वारितः कथमिच्छति शुद्धिमङ्गम् ॥
१६
गर्भेऽशुचौ कृमिकुलैर्निचिते शरीरं,
यद्वर्धितं मलरसेन नवेह मासान् ।
वर्चोगृहे कृमिरिवातिमल्लावलिप्ते,
शुद्धिः कथं भवति तस्य जलप्लुतस्य ॥
119
दुग्धेन शुध्यति मशीवटिका यथा नो,
दुग्धं येति मलिनत्वमिति स्वरूपं ।
नाङ्गं विशुध्यति तथा सलिलेन धौतं,
पानीयमेति नु मलीमसवां समस्तं ॥
१८
मालाम्बराभरणभोजनभामिनीनां,
लोके तिशायिकमनीयगुणान्वितानां । हानिं गुणा झटिति यान्ति यमाश्रितानां,
देहस्य तस्य सलिलेन कथं विशुद्धिः ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
18
सम्यrवशी मनघं जिनवाक्पतीर्थ,
यत्तत्र चारुविषणाः कुरुतामिषेकं ।
तीर्थाभिषेकवशतो मनसः कदाचि-,
नान्तर्गतस्य हि मनागपि शुद्धि सिद्धिः ॥
२०
वाय्वग्निभारवि मंत्रधरादिभेदात्,
शुद्धिं वदन्ति बहुधा भुवि किन्तु पुंस । सुज्ञानशीलसमसंयमशुद्धितोऽभ्या
नो पापलेपशमनी हि विशुद्धिः काचित् ॥
२१
अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः । स्नानं मनोमलत्यागः, शौचमिन्द्रियनिग्रहः ॥
२२
इदं तीर्थमिदं तीर्थ, भ्रमन्ति तामसा जनाः । श्रात्मतीर्थं न जानन्ति कथं मोचः शृणु प्रिये ! ॥n २३ मनो विशुद्धं पुरुषस्य तीर्थ, वाक्संयमश्चेन्द्रियनिग्रहश्च श्रीयेव तीर्थानि शरीरभाजां,
स्वर्गं च मोक्षं च निदर्शयन्ति ॥
1
२३

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86