Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 62
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १. ३३ भापत्काले तु सम्प्राप्से, यन्मित्रं मित्रमेव तत् । ।यं मातापितरौ क्लेशं, सहेते संभवे नृणाम् । शर्वरीदीपकश्चन्द्रा, प्रभाते दीपको रविः । वृद्धिकाले तु सम्प्राप्ते, दुर्जनोऽपि सुहृद् भवेत् ॥ न तस्य निश्कृतिः शक्या, कर्तुं वर्षशतैरपि ॥ | त्रैलोक्यदीपको धर्म, सत्पुत्राः कुलदीपका । १२ रहस्यमेदो याचा च, नैष्ठुर्य चलचित्तता ।। एकोऽपि गुणवान् पुत्रो, निर्गुणैः किं शतेन तैः । । पितृभिस्वारितः पुत्रः, शिध्यस्तु गुरुशिक्षितः । क्रोधो निःसत्यता पूतमेतन्मित्रस्य दूषणम् ॥ | एकश्चन्द्रो जगच्चतुर्नपत्रैः किं प्रयोजनम् ॥ | घनाहतं सुवर्ण च, जायते जनमण्डनम् । मुखं प्रसवं विमला च रष्टि, एकेनापि सुपुत्रेण सिंही स्वपिति निर्भया । ।सुपुत्रो यः पितुर्मातुभूरिभकिसुधारसैः । कथानुरागो मधुरा च वाणी।। गर्दभी दशपुत्रैश्च, भार वहति सर्वदा ॥ निर्वापयति संतापं, शेषास्तु कृमिकीटकाः । स्नेहोऽधिकं सम्भ्रमदर्शनच, सदानुरक्रस्य जनस्य लक्षणम्॥ भास्तन्यपानाजननी पशूना एकेन राजहंसेन, या शोभा सरसो भवेत् । मादारनामावधि चाधमानाम् । न सा बकसहस्रेण, परितस्तीरवासिना । मागेहकर्मावधि मध्यमाना हंसः श्वेतो बकः श्वेतः, को भेदो बकहंसयोः । पुत्रवर्णनम् माजीवितात्तीर्थ भिवोत्तमानाम् । | नीरक्षीरविभागे तु, इंसो हंसो बको बकः। मातरं पितरं चैव, साचात्यचदेवताम् । | पिता गुरुः पिता देवः, पिता धर्मः सनातनः।। काकः कृष्णः पिक: कृष्णा, को भेदः पिककाकयोः। मत्वा गृही निषेवेत, सदा सर्वप्रयत्नतः । | तुष्टे पितरि पुत्राणां, तुष्टाः स्युः सर्वदेवताः ॥ वसन्तसमये प्रासे, काका काकः पिका पिकः । ११ श्रावयेन्मृदुना वाणी, सर्वदा प्रियमाचरेत् । पित्रोराज्ञानुसारी स्यात् , स पुत्रः कुखपावनः ॥ जनिता चोपनेता च, यश्च विद्याप्रदायका । |जननी जन्मभूमिश्च, जाहवी च जनार्दनः । अन्नदाता भयत्राता, पचते पितरः स्मृतः॥ |जनका पत्रामधव, जकाराः पञ्च दुर्लभाः ॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86