Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 67
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ वीरः सुधीः सुविद्या, पुरुषः पुरुषार्थवान् । योरसाइसमारम्भो, यत्रालस्यविहीनता । | पश्य कर्मवशात्प्राप्त, भोज्यकालेऽपि भोजनम् । तदन्ये पुरुषाकाराः, पशवः पुच्छवर्जिताः ॥ | नयविक्रमसंयोगस्तन श्रीरचल्ला ध्रुवम् ॥ | हस्तोद्यम विना वक्त्रे, प्रविशेष कथम्चन ॥ २१ सिंहाः सरपुरुषाश्चैव, निजदोपजीविनः । उत्साही बनवानार्य, नास्त्युत्साहात्परं बलम् । | प्राकर्मवशतः सर्व, भवत्येवेति निश्चितम् । पराश्रयेण जीवन्ति, कातराः शिशवः स्त्रियः ॥ तदोपदेशा व्यर्थाः स्युः, कार्याकार्यप्रबोधकाः । १४ पालस्यं हि मनुष्याणां, शरीरस्थो महारिपुः ।। उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु । । त्याज्यं न धैर्य विधुरेऽपि काले । नास्त्युद्यमसमो बन्धुः, कृस्वा यं नावसीदति ॥ उत्साहमात्रमाश्रित्य प्रतिलप्स्याम जानकीम् ॥ धैर्यात्कदाचिद्गतिमाप्नुयात्सः॥ १५ यथा समुद्रेऽपि च पोतभङ्गे। मनसस्य कुतो विद्या, झविद्यस्य कुतो धनम् ।। सर्व परवशं दुःखं सर्वमात्मवशं सुखम् । सोयात्रिको वाम्छति तर्तुमेव । प्रधनस्य कुतो मित्रममित्रस्य कुतः सुखम् ॥ | एतद्विद्यासमासेन, लक्षणं सुखदुःखयोः ॥ | उत्तम स्वार्जितं द्रव्य, मध्यमं पितुरर्जितम् । न कश्चिदपि जानाति, किं कस्य श्वो भविष्यति । | काकतालीयबतूप्राप्तं, हटापि । निधिमग्रतः । कनिष्टं भातृवित्तम्च, स्त्रीवित्तंचाधमाधमम् । अतः श्वः करणीयानि, कुर्यादधव बुद्धिमान् । न स्वयं देवगादत्ते, पुरुषार्थमपेक्षते ॥ शरीरनिरपेक्षस्य, दक्षस्य व्यवसायिनः ।।यो न संचरते देशान्यो न सेवेत पण्डितान् । | अभ्यासेन क्रियाः सर्वा, अभ्यासात्सकलाः कलाः। बुद्धिप्रारब्धकार्यस्य, नास्ति किन्चन दुष्करम् ॥ | तस्य संकुचिता बुद्धि घृतबिन्दु रिवाम्भसि ॥ अभ्यासाद् भ्यानमौनादिः, किमभ्यासस्य दुष्करम् ॥ २४ विद्या वितर्को विज्ञानं, स्मृतिस्तत्परता क्रिया । यस्तु संचरते देशान्यस्तु सेवेत पण्डितान् । अश्वस्य लक्षणं वेगो, मदो मातङ्गलक्षणम् । | यस्यैते षड् गुणास्तस्थ, न साध्यमतिवर्तते ॥ | तस्य विस्तारिता बुद्धिस्ौत बिन्दुरिवाम्भसि ॥ | चातुर्य लक्षणं नार्या उद्योगः पुरुषलक्षणम् । १८ . For Private And Personal Use Only

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86