Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 59
________________ Shri Mahavir Jain Aradhana Kendra २१ याचक | करू , वेपथुमलिनं वक्त्रं दीना वाग्गद्गदः स्वरः । मरणे यानि चिह्नानि तानि चिह्नानि याचके ॥ २ गतेर्भङ्गः स्वरो हीनो, गात्रे स्वेदो महद्भयम् । मरणे यानि चिह्नानि तानि चिह्नानि याचके ॥ ‍ अनाहूताः स्वयं यान्ति, रसास्वादविलोलुपाः । निवारिता न गच्छन्ति, मक्षिका व भिक्षुकाः ॥ ? तीच्णधारेण खगेन, वरं जिह्वा द्विधाकृता । न तु मानं परित्यज्य देहि देहीति भाषितम् ॥ * एकेन तिष्ठताऽधस्तादन्येनोपरि तिष्ठता दातृयाचकयोर्भेदः कराभ्यामेव सूचितः ६ www.kobatirth.org काक चाहते काकानू, याचको न तु याचकान् । काकयाचकयोर्मध्ये, वरं काको न याचकः ॥ साधुरेवार्थिभिर्याच्यः क्षीण वित्तोऽपि सर्वदा । शुष्कोsपि हि नदीमार्गः, खम्यते सजिलार्थिभिः ॥ ८ लक्ष्मीर्बसति वाणिज्ये, तदर्थं कृषिकर्मणि । तदर्थं राजसेवायां, भिक्षायां नैव नैव हि ॥ 看 द्वारे द्वारे परेषामविरलमटति द्वारपालैः करालः । दृष्टोयोऽप्याहतः सन् र ति गणयति स्वापमानन्तु नैव ॥ इन्तुं शक्नोति नान्यं स्वसदृशमितरागारमध्याश्रयन्तं । श्राम्यत्यात्मोदरार्थे कथमहह शुनानो समो याचकः स्यात् १० भिक्षुका नैव भिचंते, बोधयन्ति गृहे गृहे । दीयतां दीयतां नित्यमदातुः फलमीदृशम् ॥ 11 1 द्वारं द्वारं रटन्तो, भिक्षुकाः पात्रपाणयः ॥ दर्शयत्येव लोकानामदातुः फलमीदृशम् ॥ ―― For Private And Personal Use Only नौकर | , Acharya Shri Kailassagarsuri Gyanmandir स्वाभिप्राय परोक्षस्य, परचित्तानुवर्तिनः 1 स्वयं विक्रीतदेहस्य, सेवकस्य कुतः सुखम् ॥ २ , वरं वनं वरं भैच्यं वरं भारोपजीवनम् । पुंसां विवेकहीनानां, सेवया न धनार्जनम् ॥ तावजन्माति दुःखाय, ततो दुर्गतता सदा । तत्रापि सेवया वृत्तिरहो दुःखपरम्परा ॥ ४ एहि गच्छ पतोचिष्ठ, वद मौनं समाचर I एवमाशाग्रहप्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ॥ ५ सेवया धनमिच्छद्भिः, सेवकैः पश्य किं कृतम् । यत्स्वातन्त्र्यं शरीरस्य मूढैस्तदपि हारितम् ॥ ६ मौनान्मूको भाषणाथ, धूर्ती वा जल्पकस्तथा । पार्श्ववर्ती च धृष्टः स्यादप्रगल्भश्च दूरतः ॥ ta

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86