Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
२१
याचक |
करू ,
वेपथुमलिनं वक्त्रं दीना वाग्गद्गदः स्वरः । मरणे यानि चिह्नानि तानि चिह्नानि याचके ॥
२
गतेर्भङ्गः स्वरो हीनो, गात्रे स्वेदो महद्भयम् । मरणे यानि चिह्नानि तानि चिह्नानि याचके ॥
अनाहूताः स्वयं यान्ति, रसास्वादविलोलुपाः । निवारिता न गच्छन्ति, मक्षिका व भिक्षुकाः ॥
?
तीच्णधारेण खगेन, वरं जिह्वा द्विधाकृता । न तु मानं परित्यज्य देहि देहीति भाषितम् ॥
*
एकेन तिष्ठताऽधस्तादन्येनोपरि तिष्ठता दातृयाचकयोर्भेदः कराभ्यामेव सूचितः
६
www.kobatirth.org
काक चाहते काकानू, याचको न तु याचकान् । काकयाचकयोर्मध्ये, वरं काको न याचकः ॥
साधुरेवार्थिभिर्याच्यः क्षीण वित्तोऽपि सर्वदा । शुष्कोsपि हि नदीमार्गः, खम्यते सजिलार्थिभिः ॥
८
लक्ष्मीर्बसति वाणिज्ये, तदर्थं कृषिकर्मणि । तदर्थं राजसेवायां, भिक्षायां नैव नैव हि ॥
看
द्वारे द्वारे परेषामविरलमटति द्वारपालैः करालः । दृष्टोयोऽप्याहतः सन् र ति गणयति स्वापमानन्तु नैव ॥ इन्तुं शक्नोति नान्यं स्वसदृशमितरागारमध्याश्रयन्तं । श्राम्यत्यात्मोदरार्थे कथमहह शुनानो समो याचकः स्यात्
१०
भिक्षुका नैव भिचंते, बोधयन्ति गृहे गृहे । दीयतां दीयतां नित्यमदातुः फलमीदृशम् ॥
11
1
द्वारं द्वारं रटन्तो, भिक्षुकाः पात्रपाणयः ॥ दर्शयत्येव लोकानामदातुः फलमीदृशम् ॥
――
For Private And Personal Use Only
नौकर |
,
Acharya Shri Kailassagarsuri Gyanmandir
स्वाभिप्राय परोक्षस्य, परचित्तानुवर्तिनः 1 स्वयं विक्रीतदेहस्य, सेवकस्य कुतः सुखम् ॥
२
,
वरं वनं वरं भैच्यं वरं भारोपजीवनम् । पुंसां विवेकहीनानां, सेवया न धनार्जनम् ॥ तावजन्माति दुःखाय, ततो दुर्गतता सदा । तत्रापि सेवया वृत्तिरहो दुःखपरम्परा
॥
४
एहि गच्छ पतोचिष्ठ, वद मौनं समाचर I एवमाशाग्रहप्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ॥
५
सेवया धनमिच्छद्भिः, सेवकैः पश्य किं कृतम् । यत्स्वातन्त्र्यं शरीरस्य मूढैस्तदपि हारितम् ॥
६
मौनान्मूको भाषणाथ, धूर्ती वा जल्पकस्तथा । पार्श्ववर्ती च धृष्टः स्यादप्रगल्भश्च दूरतः ॥
ta

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86