Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra ४३ संसारदुःखदलनेन सुभूषिता ये । धन्या नरा विहितकर्म परोपकाराः ॥ ११ परदुःखप्रतीकारमेव ध्यायन्ति ये हृदि लभन्ते निर्विकारं ते, सुखमायति सुन्दरम् ॥ १२ सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः । शूराः शरण्या: 'सौमित्रे, तिर्यग्योनिगतेध्वपि ॥ १३ श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कंकणेन । विभातिकायः करुणा पराणां परोपकारैर्न तु चन्दनेन ॥ १४ पद्माकरं दिनकरो विकची करोति, चन्द्रो विकासयति कैरवचक्रवालम् | नाभ्यर्थितो जलधरोऽपि जलं ददाति, सन्तः स्वयं परहिते सुकृताभियोगाः ॥ अष्टादश पुराणेषु परोपकारः पुण्याय, १ हे लक्ष्मण । 1* व्यासस्य पापाय 1 वचनं द्वयम् परपीडनम् ॥ www.kobatirth.org १६ 1 परकार्यरतो नूनं, सरलो विरलो जनः परदुःखस्य दुःखेन, पीड्यन्ते विरला जनाः ॥ अपकारिषु मा पापं स्वयमेव पतिष्यन्ति, งง चिंतय त्वं कदाचन । 'कूलजाता इव द्रुमाः ॥ 1 15 सुवरीकाकचयादि, पक्षिणोऽपि अनेकशः । कुर्वन्ते स्वगृहं यत्नात् न पुण्यं तत्र जायते ॥ जीवित साफल्यम् | " वाणी रसवती यस्य भार्या पुत्रवती सती । लक्ष्मीर्दानवती यस्य सफलं तस्य जीवितम् ॥ २ स जीवति गुणा यस्य धर्मो यस्य स जीवति । गुणधर्मविहीनो यो, निष्फलं तस्य जीवितम् ॥ ३ दानोपभोगरहिता, दिवसा यस्य यान्ति वै । स लोहकारभस्त्रेव, श्वसमपिं न जीवति ॥ १ तीर । For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir यस्य जीवन्ति धर्मेण पुत्रा मित्राणि बान्धवाः । सफलं जीवितं तस्यें, नात्मार्थे को हि जीवति ॥ ५ यस्मिन् जीवति जीवन्ति बहवः स तु जीवति । काकोपि किन कुरुते, चंच्वा स्वोदरपूरणम् ॥ श्रात्मार्थं जीवलोकेऽस्मिन्को न जीवति मानवः । परं परोपकारार्थं, यो जीवति स जीवति ॥ चलं वित्तं च चित्तं चले जीवितयौवने । चलाचलमिदं सर्व, कीर्तिर्यस्य स जीवति ॥ ८ बहुनामरूपः । श्रानंदरूपो निजबोधरूपो, दिव्यस्वरूपो तपः समाधी कलितो न येन, वृथा गतं तस्य नरस्य जीवितम् ॥ ६ माया करण्डी नरकस्य हण्डी, तपोविखण्डी सुकृतस्य मंडी । नृणां विखण्डी चिरसेविता चेद्, वृथा गतं तस्य नरस्य जीवितम् ॥ ४.६

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86