Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
४३
संसारदुःखदलनेन सुभूषिता ये ।
धन्या नरा विहितकर्म परोपकाराः ॥
११
परदुःखप्रतीकारमेव ध्यायन्ति ये हृदि लभन्ते निर्विकारं ते, सुखमायति सुन्दरम् ॥
१२
सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः । शूराः शरण्या: 'सौमित्रे, तिर्यग्योनिगतेध्वपि ॥
१३
श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कंकणेन । विभातिकायः करुणा पराणां परोपकारैर्न तु चन्दनेन ॥
१४
पद्माकरं दिनकरो विकची करोति,
चन्द्रो विकासयति कैरवचक्रवालम् | नाभ्यर्थितो जलधरोऽपि जलं ददाति,
सन्तः स्वयं परहिते सुकृताभियोगाः ॥
अष्टादश पुराणेषु परोपकारः पुण्याय,
१ हे लक्ष्मण ।
1*
व्यासस्य पापाय
1
वचनं द्वयम् परपीडनम् ॥
www.kobatirth.org
१६
1
परकार्यरतो नूनं, सरलो विरलो जनः परदुःखस्य दुःखेन, पीड्यन्ते विरला जनाः ॥
अपकारिषु मा पापं स्वयमेव पतिष्यन्ति,
งง
चिंतय त्वं कदाचन । 'कूलजाता इव द्रुमाः ॥
1
15
सुवरीकाकचयादि, पक्षिणोऽपि अनेकशः । कुर्वन्ते स्वगृहं यत्नात् न पुण्यं तत्र जायते ॥ जीवित साफल्यम् |
"
वाणी रसवती यस्य भार्या पुत्रवती सती । लक्ष्मीर्दानवती यस्य सफलं तस्य जीवितम् ॥
२
स जीवति गुणा यस्य धर्मो यस्य स जीवति । गुणधर्मविहीनो यो, निष्फलं तस्य जीवितम् ॥
३
दानोपभोगरहिता, दिवसा यस्य यान्ति वै । स लोहकारभस्त्रेव, श्वसमपिं न जीवति ॥ १ तीर ।
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
यस्य जीवन्ति धर्मेण पुत्रा मित्राणि बान्धवाः । सफलं जीवितं तस्यें, नात्मार्थे को हि जीवति ॥
५
यस्मिन् जीवति जीवन्ति बहवः स तु जीवति । काकोपि किन कुरुते, चंच्वा स्वोदरपूरणम् ॥
श्रात्मार्थं जीवलोकेऽस्मिन्को न जीवति मानवः । परं परोपकारार्थं, यो जीवति स जीवति ॥
चलं वित्तं च चित्तं चले जीवितयौवने । चलाचलमिदं सर्व, कीर्तिर्यस्य स जीवति ॥
८
बहुनामरूपः ।
श्रानंदरूपो निजबोधरूपो, दिव्यस्वरूपो तपः समाधी कलितो न येन, वृथा गतं तस्य नरस्य जीवितम् ॥ ६
माया करण्डी नरकस्य हण्डी,
तपोविखण्डी सुकृतस्य मंडी ।
नृणां विखण्डी चिरसेविता चेद्,
वृथा गतं तस्य नरस्य जीवितम् ॥
४.६

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86