Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११
न चास्त्रेण न शौर्येण, तपसा मेधया न च। [न मन्त्रा न तपो दानं, न मित्राणि न बान्धवाः । स्वमस्तकसमारूढं, मृत्यु पश्येजनो यदि । न त्या न पुनस्त्यागान्मृत्योः कश्चिद्विमुच्यते ॥ | शक्नुवन्ति परिवातुं, नरं कालेन पीरितम् ॥ | पाहारोऽपि न रोचेत, किमुतान्या विभूतयः ॥ अनतिक्रमणीयो वै, विधिरेप युधिष्ठिर! ।। यथा ब्यालगन स्थोऽपि, भेको दंशानपेचते ।
को मोदते किमाश्चर्य, कः पन्थाः का च वार्तिका । देवदानवगन्धर्वान्मृत्युईरति भारत! ॥ | तथा कालाहिना प्रस्तो, लोको भोगानशाश्वतान् ।
वद मे चतुरः प्रश्नान्मृता जीवन्तु बान्धवाः ।
२८ महाविद्योऽस्पविद्यश्च बनवान्दुर्वलच यः । न काखस्य प्रियः कश्चिद्, द्वेष्यश्चास्य न विद्यते।
| पञ्चमेऽहनि षष्ठे वा, शाकं पचति यो गृहे। दर्शनीयो विरूपश्च, सुभगो दुर्भगश्च यः ॥ | आयुष्ये कर्मणि क्षीणे, प्रसह्य हरते जनम् ॥
अनृणी चाप्रवासी च, स वारिचर मोदते । ११
२२ सर्व कालः समादत्ते, गम्भीरः स्वेन तेजसा । । हा कान्ते ! हा धनं पुत्राः, क्रन्दमानः सुदारुणम् । तस्मिन्कालवशं प्रासे, का ब्यथा मे विजानितः॥ भण्डूक इव सर्पण, मृत्युना गीर्यते नरः ॥
अहन्यहनि भूतानि, गच्छन्तीह यमालयम् । २३
शेषाः स्थावरमिच्छन्ति, किमाश्चर्यमतः परम् ॥ इदमद्य करिष्यामि, श्वः कर्ताऽस्मीति वादिनम् । यस्य वा मृत्युना सख्य, यो वा स्यादजरामरः। कालो हरति संप्राप्तो, नदीवेग इव द्रुमम् ॥ तस्येदं युज्यते वक्तुमिदं श्वो मे भविष्यति । | तर्कोऽप्रतिष्ठः श्रुतयो विमिना,
२१
नैको ऋषिर्यस्य मतं प्रमाणम् । नश्यन्त्यांस्तथा भोगाः, स्थानमैश्वर्यमेव च । ।बलिनो मृत्यसिंहस्य, संसारवनचारिणः ।। धर्मस्य तत्वं निहितं गुहार्वा, जीवितं जीवलोकस्य, कालेनागम्य नीयते ॥ | शृण्वन् व्याधिजरानादान् , कथं तिष्ठसि निर्भयः ॥
महाजनो येन गतः स प्रथाः॥ १८ नाकाले म्रियते जन्तुर्विद्धः शरशतैरपि । दशवर्षाः षोडशिका, विंशस्त्रिशंतिकास्तथा । | अमिन्महामोहमये कटाहे,सूर्याग्निना रात्रिदिवेधनेन ।" तृणान सुसंस्पृष्टः प्राप्तकालो न जीवति ॥ सर्वे वर्षशतादूर्व, न भविष्यति मानवाः । मासर्तुदर्वीपरिषट्टनेन, भूतानि कालः पचतीति वाव।
२१
४७
For Private And Personal use only

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86