Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 46
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . . विद्याधनं श्रेष्ठधनं, तन्मूलमितरद्धनम् ।। |अनभ्यासे विष विद्या, अजीयों भोजनं विषं। | त्रियमाणं मृतं बन्धु, शोचन्ते परिदेविनः । दानेन वर्द्धते नित्यं, न भाराय न नीयते ॥ मूर्खस्य च विषं गोष्ठी, वृद्धस्य तरुणी विषम् । |मात्मानं नानुशोचम्ति, कालेन कवलीकृतम् ॥ विद्या ददाति विनय, विनयाद्याति पात्रताम् । कालचरितम् । अचव हसितं गीतं, पठितं यैः शरीरिभिः । पात्रत्वाद्धनमामोति, धनाबर्म ततः सुखम् ॥ अचैव ते न पश्यन्ते, कष्टं कालस्य चेष्टितम् ॥ मृत्योर्विमेषि किं मूढ !, भीतं मुन्नति नो यमः। विद्यया शस्यते खोके, पूज्यते चोत्तमैः सदा। परिदते चैव मखें च, बखवस्यपि निर्बले । विद्याहीनो नरः प्राज्ञः, सभायां नैव शोभते । अजातं नैव गृह्णाति, कुरु! यत्नमजन्मनि । ईश्वरे च दरिद्रेच, मृत्योः सर्वत्र तुल्यता । धर्माधौं न जानाति, जोकोऽयं विद्यया विना। तस्मात् सदैव धर्मात्मा, विद्यादानपरो भवेत् ॥ कामधेनुगुणा विद्या प्रकाले फलदायिनी । प्रवासे मातृसदशी, विद्या गुप्तं धनं स्मृतम् ॥ पुनः प्रभातं पुनरेव शर्वरी, कालः पचति भूतानि, कालः संहरते तथा । पुनः शशाङ्कः पुनरुद्यते रविः । कानः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः । कालस्य किं गच्छति याति यौवनं, तथापि बोकः कथितं न बुध्यते ।। | मृत्युर्जन्मवतां वीर!, देहेन सह जायते । अथ वाऽब्दशतान्ते वा, मृत्यु प्राणिनां ध्रुवः ।। मातुनो यस्य गोविन्दः, पिता यस्य धनञ्जयः । तुष्यजातिवयोरूपान्हतान्पश्यसि मृत्युना । सोऽपि कालवश प्राप्तः, कालो हि दुरतिक्रमः ॥ कथं ते नास्ति निर्वेदो, बोहं हि हृदयं तव ।। किं तस्य मानुषत्वेन, बुद्धियस्य न निर्मला । बुद्धयाऽपि किं फलम्तस्य, येन विद्या न सचिता ॥ पुस्तकेषु च नाधीतं, नाधीतं गुरुसविधौ । | पुरन्दरसहस्राणि, चक्रवर्तिशतानि च ।। किं श्रिया किस राज्येन, किं कामेन किमीहितैः। न शोभते सभामध्ये, ईसमध्ये बको यथा ॥ | निर्वापितानि कालेन, प्रदीपा इव वायुना । |दिनैः कतिपयरेव, कालः सर्व निकृन्तति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86