Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 48
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit जलजन्तुगवान जले बलवान, चल्ला विभूतिः पणभनि यौवनं । 'समबर्ति विभुनिखिले भुवने। पारमार्थ जीवलोकेस्सिन्को न जीवति मानवः । कृतान्तदन्तान्तति जीवितम् ॥ परं परोपकारार्थ, यो जीवति स जीवति ॥ तथाप्यवज्ञा परलोकसाधने । चन्द्रादित्यपुरंदरक्षितिधरश्रीकंठ सीर्यादयो । नृणामहो विस्मयकारिचेष्टितम् ॥ ये कीर्तिद्युतिकान्तिधीधनबलप्रख्यातपुण्योदयाः ॥ परोपकारशून्यस्य, घिङ् मनुष्यस्य जीवितम् । रामे प्रव्रजनं बलेनियमनं पाण्डोः जीवन्तु पशवो येषां, चर्माप्युपकरिष्यति । स्वे स्वे तेऽपि कृतान्तदन्तकलिताः काले ब्रजन्ति जयं। सुतानां वनं । वृषणीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् ॥ किं चाम्येषु कथा सुचारु मतयो धमे मतिं कुर्वतां ॥ परोपकाराय फलन्ति वृक्षाः,परोपकाराय वहन्ति नयः। नाव्याचार्यकमर्जुनस्य पतनं संचिन्त्य लक्केश्वरे । परोपकारः। परोपकाराय दुहन्ति गावः, परोपकारार्थमिदं शरीरम् । सर्वः कालवशेन नश्यति नरः को वा परित्रायते ॥ परोपकरणं येषां, जागति हृदये सताम् । आयुर्नश्यति पश्यतां प्रतिदिनं याति चयं यौवनं । परोपकारः कर्तव्यः, प्रायोरपि धनरपि ।। विपदश्चव नश्यन्ति, सम्पदः स्युः पदे पदे । प्रत्यायाम्ति गताः पुनर्न दिवसाः कालो जगनचकः॥ परोपकारजं पुण्यं, न स्याक्रतुशतैरपि । लक्ष्मीस्तोवतरङ्गभङ्गचपत्ता विद्युतश्चलं जीवितं । तृणञ्चाहं वरं मन्ये, नरादनुपकारिणा । तसाम्मा शरणागतं शरणद त्वं रच रक्षाधुना ॥ धनानि जीवितं चैव, परार्थे प्राज्ञ उत्सृजेत् । । घासो भूत्वा पशून्पाति, भीरूपाति रणाकणे। तविमित्तो वर त्यागो, विनाशे नियते सति ॥ काजः समविषमकरा, परिभवसंमानकारकः कालः। जीवितान्मरण श्रेष्ठं, परोपकृतिवर्जितात् । कालः करोति पुरुष, दातारं याचितारं च ॥ रविन्द्रो घना वृत्ता, नदी गावच सजनाः । मरणं जीवितं मन्ये, यत्परोपकृतिक्षमम् ॥ एते परोपकाराय, युगे देवेन निर्मिताः ॥ | भुवि यान्ति हयद्विपमार्त्यजना, विद्याविनासमनसो धृतशीलशिक्षाः । गगने शकुनिग्रहशीतकराः । ।, यमराज, राम बलदेव । सत्यव्रता रहितमानमलापहाराः। ३१ १६ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86