Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७ ३१ ३२ वस्त्रहीनस्त्वलंकारो, घृतहीनं च भोजनम् । मातासमं नास्ति शरीरपोषणं, कलारत्नं गीतं गगनतजरनं दिनमणिः । तनहीना च या नारी, विद्याहीनं च जीवनम् ॥ चिन्तासमं नास्ति शरीरशोषणम् । सभारनं विद्वान् श्रवणपुटरस्नं प्रभुकथा । भार्यासमं नास्ति शरीरतोषणं, कोऽति भारा समर्थानां, किं दूरं व्यवसायिनाम् । विद्यासमं नास्ति शरीरभूषणम् ॥ को विदेशः सविद्यानां, कः परः प्रियवादिनाम् ॥ निशारनं चन्दः शयनतवरत्नं शशिमुखी । | हंसो विभाति नलिनीदलपुञ्जमध्ये, महीरनं श्रीमाञ्जयति रघुनाथो नृपवरः । न च विद्यासमो बन्धुन, च व्याधिसमो रिपुः । सिंहो विभाति गिरिगह्वरकंदरासु। न चापत्यसमः स्नेहो, न च दैवात्परं बलम् ॥ जात्यो विभाति तुरगो रणयुद्धमध्ये, कलासीमा काव्यं सकलगुणसीमा वितरण । विद्वान् विभाति पुरुषेषु विचक्षणेषु॥ भये सीमा मृत्युः सकलसुखसीमा सुवदना । पुस्तकस्था तु या विद्या, परहस्तगतं धनम् । तपःसीमा मुकिः सकलकृतिसीमाश्रितभृतिः । २६ कार्यकाले समुत्पश्चे, न सा विद्या न तद्धनम् ॥ न चौरहार्य न च राजहार्य, प्रिये सीमाहादः श्रवणसुखसीमा प्रभुकथा । न भ्रातृभाज्यं न च भारकारी। नास्ति विद्या समं चनुनास्ति सत्यसमं तपः । व्यये कृते वर्धत एवं नित्यं, बालस्येन हता विद्या बालापेन किल स्त्रियः। नास्ति रागसमं दुःखं, नास्ति त्यागसमं सुखम् ॥ विद्याधनं सर्वधनप्रधानम् ॥ अल्पबीज हतं क्षेत्रं, हृतं सैन्यमनायकम् ॥ काकचेष्टा बकध्यानं, श्वाननिद्रा तथैव च। स्वल्पाहारः पिस्त्यागी, विद्यार्थी पञ्चलक्षणः॥ | हंसो न भाति बलिभोजनबन्दमध्ये. श्राचार्यपुस्तकनिवाससहायवांसो, । गोमायुमण्डलगतो न विभाति सिंहः। बाहा इमे पठनपंचगुणा नराणाम् । कामक्रोधौ तथा लोभ, स्वादुङ्गारकौतुकम् । | जाल्यो न भाति तुरगः सरयूथमध्ये, | आरोग्यबुद्धिविनयोद्यमशास्त्रारागा, अति निदातिसेवे च, विद्यार्थी झष्ट वर्जयेत् ॥ । विद्वान भाति पुरुषेषु निरक्षरेषु ॥ | आभ्यंतरा: पठनसिद्धिकरा भवन्ति । १५ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86