Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 43
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वहिनाऽपि न सिध्यंति यथा 'कंकटुकाः कणाः। श्रारमज्ञानं समारम्भस्तितिचा धर्म नित्यता । पण्डितैः सह साङ्गस्य, पण्डितैः सह संकथा । तथा सिदिरभण्याना जिनेनाऽपि न जायते ॥ | यमर्था नापकर्षन्ति, स वै पण्डित उच्यते ॥ | पण्डितैः सह मित्रर्व, कुर्वाणो नावसीदति ॥ यथोषरतिप्तं धान्यं न स्याद् वृष्टेऽपि नीरदे। बोधो न स्यादभव्यानां जिनदेशनया तथा ॥ पण्डितः। विद्याविनयसम्पचे, ब्राह्मणे गवि हस्तिनि । निरस्तपादपे देशे एरण्डोऽपि गुमायते ॥ | शुनि चैव श्वपाके च, पण्डिताः समदर्शिनः ॥ स्वगृहे पूज्यते मूर्खः, स्वग्रामे पूज्यते प्रभुः। ख देशे पूज्यते राजा, विद्वान्सर्वत्र पूज्यते ॥ प्रात्मौपम्येन सर्वत्र, समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं, स योगी परमो मतः ॥ पण्डिते हि गुणाः सर्वे, मूर्खे दोषाश्च केवलाः । तस्मान्मूर्खसहस्रेभ्यः, प्राज्ञ एको विशिष्यते ॥ शोकस्थानसहस्त्राणि, भयस्थानशतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ पण्डितो हि वरं शत्रुर्न मूर्यो हितकारकः ।। जानन्ति पशवो गन्धाद्वेदाजानन्ति पण्डिताः । वानरेण हतो राजा, विप्रचौरेण रक्षितः ॥ | चाराजानन्ति राजानबतुभ्योमितरे जनाः ॥ निषेवते प्रशस्तानि, निन्दितानि न सेवते । अनास्तिकः श्रधान एतस्पण्डितलपणम् ॥ मातृवत्परदारांश्च, परद्व्याणि लोष्ठवत् । आत्मवत्सर्वभूतानि, यः पश्यति स पंडितः ॥ छन्दो ब्याकरणं निघण्टुगणितं तकांगमो ज्योतिष । शिक्षासूत्र विकल्पवैद्यकमल काव्यं पुराण तथा । चम्पूनाटकनाटिकामहसनं कराठीकृतं प्रायशः । स्याचेतश्च विवेकबीजरहितं सर्व हि भारायते । आर्यकर्मणि रज्यन्ते, भूतिकर्माणि कुर्वते । हितच नाभ्यसूयन्ति, पण्डिता भरतर्षभ । | धान्य जाति। वैद्यं पानरतं नटं कुपठितं स्वाध्यायहीनं विजं। योधं कापुरुषं हयं गतरयं मुखं परिवाजकम् ॥ राजानं च कुमन्त्रिभिः परिवृतं देशं च सोपद्रवं। भायां यौवनगर्वितां पररता मुञ्चन्ति ते पण्डिताः ॥ गर्व नोदहते न निंदति पर नो भाषते निष्ठुरं । । ४३ प्रोकः केनचिदप्रियाणि सहते क्रोधं च नालंबते। For Private And Personal use only

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86