Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 41
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खतः सर्षपमात्राणि, परच्छिद्राणि पश्यति । | तुष्यन्ति भोजनर्विप्रा, मयूराः घनगर्जितैः । मूर्खस्य पत्र चिहानि, गर्वो दुर्वचनं मुखे । मात्मनो विस्वमात्राणि, पश्यन्नपि न पश्यति ॥ | साधवः परकल्याण, खला परविपत्तिभिः॥ | हठी चैव विषादी च, परोक्नं नैव मन्यते ॥ न दुर्जनः सज्जनतामुपैति, बहप्रकारैरपि सेव्यमानः। |अत्यंतसिकः पयसा घृतेन,न निम्बवृक्षो मधुतामुपैति॥ मूर्योऽपि मूर्ख हटा च, चन्दनादपि शीतलः। यदि पश्यसि विद्वांस, मन्यते पितृघातकम् ॥ ३१ सर्पः कृरः खलः क्रूरः, सीक्रूरतरः खलः । मंत्रण शाम्यते सर्पो, न खलः शाम्यते कदा ॥ ८ दुर्जनो नार्जवं याति, सेव्यमानोऽपि नित्यशः । स्वेदनाभ्यञ्जनोपायैः, श्वपुच्छ मिव नामितम् ।। २३ पाषाणो भिद्यते टर्वज्रः, वज्रेण भिद्यते । सर्पोऽपि भिद्यते मन्त्रैर्दुष्टात्मा, नव भिद्यते ॥ कृतवैरे न विश्वासः कार्यस्विह सुहृद्यपि । छन्नं संतिष्ठते वैरं गूढोऽग्निरिव दारुषु ॥ उपदेशो हि मूर्खाणां, प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां, केवल विषवर्धनम् ॥ अत्याचारो झनाचारोऽत्यन्त निन्दाऽति संस्तुतिः । अति शौचमशौचं वा, षड्विधं मूर्खलक्षणम् ॥ मदोपशमनं शास्त्र, खलानां कुरुते मदम् । चक्षुःप्रकाशकं तेजः उलूकानामिवान्धताम् । असारस्य पदार्थस्य प्रायेणाडम्बरो महान् । नहि तादृग् ध्वनिः स्वर्णे यादृशः कांस्यभाजने ॥ ३७ अतिरमणीये काव्येऽपि पिशुनो दूषणमन्वेषयति । अतिरमणीये वपुषि व्रणमिव मक्षिकानिकरः ॥ मूर्ख । यथा गजपतिः श्रान्तश्छायार्थी वृक्षमाश्रितः । विधम्य तं दुमं हल्ति, तथा नीचः स्वमाश्रयम् ॥ नष्टमपान्ने दानं, नष्टं हितमफलबुद्ध्यवज्ञाने । नष्टो गुणोऽगुणजे, नष्टं दाक्षिण्यमकृतज्ञे ॥ शोभते विदुषां मध्ये, नैव निर्गुणमानसः । अन्तरे तमसा दीपः, शोभते नातेजसाम् । मृगमदकर्पूरागुरुचन्दनगन्धाधिवासितो लशुनः । वरं पर्वतदुर्गेषु, भ्रांतं वनचरैः सह न त्यजति गंधमशुभ, प्रकृतिमिव सहोस्थितां नीचः॥ |न मूर्खजनसंसर्गः सुरेन्द्रभुवनेष्वपि । | काव्यशास्त्रविनोदेन, कालो गच्छति धीमताम् । ॥ | व्यसनेन तु मूर्खाणां, मिद्या कलहेन वा ।। For Private And Personal use only

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86