Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
३६
दुर्जनः।
.
विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय।
* परषा परिपीडनाय। प्रभूतवयसः पुंसो, धियः पाकः प्रवर्तते । सलस्य साधोविपरीतमेतज्ज्ञानाय दानाय च रणाय जीर्णस्य चन्दनतरोरामोद उपजायते ॥ | मूर्खशिष्योपदेशेन, दुष्टस्त्रीभरणेन च ।
असतां संप्रयोगेन, पण्डितोप्यवसीदति ॥ विपदि धैर्यमथाभ्युदये चमा, सदसि वाक्पटुता युधि विक्रमः।
चोचमानोऽपि पापेषु, शुद्धारमा न प्रवर्तते । यशसि चाभिरुचिर्व्यसनं धुती, वार्यमायोऽपि पापेभ्यः, पापात्मा न निवर्तते ।।
दुर्जन प्रथमं वन्दे, सजनं तदनन्तरम् ।
मुखप्रक्षालनात्पूर्व, गुदप्रक्षालनं यथा प्रकृतिसिद्धमिदं हि महात्मनाम् ॥
॥ ३८
प्राततप्रसङ्गेन [भारत मध्याई स्वीप्रसंगतः रामायण] सर्पदुर्जनयोर्मध्ये, वरं सर्पो न दुर्जनः । छायामन्यस्य कुर्वन्ति, तिष्ठत्ति स्वयमातपे ।
रात्री चोरप्रसङ्गेन [भागवत] कालो गच्छति धीमताम्। सर्पो दशति कालेन, दुर्जनस्तु पदे पदे । फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥
सेवितव्यो महावृक्षः, फलरछायाप्समन्वितः । माने तपसि शौर्य वा, विज्ञाने विनये नये। । | खलो न साधुतां याति, सद्भिः संबोधितोऽपि सन् । यदि दैवात्फलं नास्ति, छाया केन निवार्यते ॥ | विस्मयो नहि कर्तव्यो, नानारत्ना वसुन्धरा ॥
सरित्पूरप्रपूर्णोपि, क्षारो न मधुरायते ॥ नीरसान्यपि रोचन्ते, कार्यासस्य फलानि मे ।
उपकारोपि नीचानामपकारो हि जायते । वेषां गुणमयं जन्म, परेषां गुह्मगुप्तये ॥ | वार्ता च कौतुकवती विमला च विद्या,
पयःपानं भुजङ्गाना, केवलं विषवर्द्धनम् ॥
लोकोत्तरः परिमलश्च कुरंगनाभः । अधः करोषि पवन, मूर्ना धारयसे तृणम्। । तैक्षस्य विन्दुखि वारिणि दुर्निवार
दुर्जनः परिहर्तव्यो, विद्ययाऽलंकृतोपि सन् । । ३५ दोषस्तवैव जबधे, रस्नं रस्नं तृणम्तृणम् ॥ | मेतस्त्रयं प्रसरति स्वयमेव जोके ॥ | मणिना भूषितः सर्पः, किमसौ न भय क्करः ॥
For Private And Personal Use Only

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86