Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१
२५ वाम्छा सज्जनसंगमे परगुये प्रीतिर्मुरौ नम्रता।
अमन्त्रमचरं नास्ति, नास्ति मूखमनौषधम् । | मूर्ख भुजंगैः शिखरं 'प्रवङ्गः, विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादादयम् ॥ भयोग्यः पुरुषो नास्ति, योजकस्तत्र दुर्लभः ॥
शाखा विहंगैः कुसुमानि भृङ्गः । भक्रिः शूलिनि शकिरात्मदमने संसर्गमुक्तिः खले
नास्त्येव तचन्दनपादपस्य, वेते येषु वसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नमः । गुणिनां निर्गुणानां च, दृश्यते महदन्तरम् ।
यचाथितं सत्त्वभरैः समन्तात् ॥ हारः कण्ठगतः स्त्रीणां, नूपुराणि च पादयोः ॥ पश्यन्ते भुवि भूरि निम्बतरवः कुत्रापि ते चन्दनाः ।
यद्यपि दिशि दिशि तरवः,परिमलबहुलाच पारिजाताद्याः पाषाणैः परिपूरिता वसुमती बज्रो मणि?र्लभः ॥
तदपि रसालोप्येका, कोकिलहृदये सदा वसति ॥ श्रूयन्ते करटारवाश्च सततं चैत्रे कुहू कूजितं ।
विपद्यपि गताः सन्तः, पापकर्म न कुर्वते । तन्मन्ये खलसंकुलं जगदिदं द्वित्राः क्षिती सज्जनाः॥ हंसः कुर्कुटवत् कीटा-नत्ति किं शुधितोऽप्यलम् ॥ प्रभुविवेकी धनवांश्च दाता,विद्वान्विरागी प्रमदा सुशील
तुरंगमः शस्त्रनिपातधीरो, भूमण्डलस्याभरणानि पञ्च धर्मे तत्परता मुखे मधुरता दाने समुत्साहिता। स्वादुस्वादाऽनभिज्ञश्चेद्-द्वाज्ञासु 'करभो मुखम् ।
निर्गुणेष्वपि सत्वेषु, दयां कुर्वन्ति साधवः । मित्रेऽवकता गुरौ विनयिता चित्तेऽपि गम्भीरता ॥ वक्रीकुर्यात् ततस्तासां, माधुर्य कापि किं गतम् ॥
नहि संहरते जोत्नां, चन्द्रश्चाण्डालवेश्मनि ॥ प्राचारे शुचितागुणे रसिकता शास्त्रेति विज्ञानिता। रूपे सुंदरता हरौ भजनिता सत्स्वेव संरश्यते ॥ गुणगौरवमायाति, नोरासनमास्थितः ।
सजना एवं साधूना, प्रथयन्ति गुणोत्करम् । प्रासादशिखरारूढः, काकः किं गरुडायते ।
पुष्पाणां सौरभं प्रायस्तनुते दिड मारुतम् ॥ गर्व नोद्बहते न निन्दति पराम्रो भाषते निष्ठुरं। प्रोक्र केनचिदप्रियं च सहते क्रोधं च नानम्बते ।। | षट्पदः पुष्पमध्यस्थो, यथा सारं समुद्धरेत् । । रकत्वं कमलानां सत्पुरुषाणां परोपकारित्वम् । श्रुत्वा काग्यमलक्षणं परकृतं सतिष्ठते मकव- | तथा सर्वेषु शाखेषु, सारं गृहन्ति पण्डिताः ॥ |असतां च निर्दयत्वं. खभावसिद्धं त्रिष नितयम ॥ ।
| ३८ दोषांश्चादयते स्वयं न कुरुते सेतरसता लक्षणम् ॥ [ ऊंट ।
कपि।
12
२.
For Private And Personal Use Only

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86