Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्वपुण्यतरोरय, फळ प्रासं मयानघं ।। शिरसा सुमनासंगाचार्यन्ते तंतवोपि हि । संगेनासंगचित्ताना, साधूनां गुणवारिणा ॥ अणुरप्यसता सङ्गः, सद्गुणं हन्ति विस्तृतम् । तेपि पादेन मृचते, पटेऽपि मनसङ्गताः ॥ गुणो रूपान्तरं याति, तक्रयोगाद्यथा पयः । असत्संगतिः। आकृतौ हि गुणा नूनं, सत्पीभूतमिदं वचः । यस्यैव दर्शनेनापि, नेत्रं च सफलीभवेत् ॥ ीनसेवा न कर्तव्या, कर्तव्यो महदाश्रयः । असत्सकाद् गुणज्ञोऽपि, विषयासक्तमानसः । अकस्मात्प्रवयं याति, गीतरको यथा मृगः ॥ यती प्रती चापि पतिव्रताच, वीसश्च शूराश्च दयापराव।। पयोऽपि शौण्डिकीहस्ते, वारुणीत्यभिधीयते ॥ त्यागीच भोगी चबहुश्रुतमा,सुसंगमात्रेण वहन्ति पापम् रे जीव! सरसंगमवाप्नुहि त्वन स्थातम्यं न गन्तव्यं, पणमप्यधमैः सह । मसत्प्रसङ्गं स्वरया विहाय । नाह काको महाराज, सोडा विमले जले। |पयोऽपि शौखिडकीहस्ते, मदिरां मन्यते जनः ॥ Iजोगिने | धन्योऽपि निन्दा खभते कुसङ्गात् नीचकाकप्रसंगेन, मृत्युरेव न संशयः ॥ सिन्दूरविन्दुर्विधवाललाटे ॥ | अहो दुर्जनसंसर्गाम्मानहानिः पदे पदे । कुसंगसंगदोषेण, साधवो यान्ति विक्रियां । | पावको खोहसङ्गेन, मुद्गरैरभिहन्यते ॥ सज्जनस्वभावः। एकरात्रप्रसंगेन, काष्टघण्टाविडंबना महानुभावसंसर्गः, कस्य नोतिकारकः । असता सनन्दोपेण, साधवो यान्ति विक्रियाम् । | संपदो महतामेव, महतामेव चापदः । रथ्याम्बु जाहवीसंगात्, त्रिदशैरपि वन्द्यते ॥ | दुर्योधनप्रसङ्गेन भीमो गोहरणे गतः ॥ | वर्धते क्षीयते चन्द्रो, न तु तारागणः कचित् ॥ २१ १२ ३६ असता संगपकेन, यन्मनो मलिनीकृतं । बुद्धिन हीयते पुंसां, नीचैः सह समागमात् । | गङ्गा पापं शशी तापं, दैन्यं कल्पतरुस्तथा । | तम्मेऽद्य निर्मलीभूतं, साधुसम्बन्धवारिणा ॥ | मध्यमैर्मध्यतां याति, श्रेष्ठता याति चोत्तमैः ॥ | पापं तापं च दैन्यं च, हन्ति मुनिमहाशयः॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86