Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
नागुणी गुणिनं वेत्ति, गुणी गुणिषु मत्सरी। | गुणः स्थानच्युतस्याऽपि, जायते महिमा महान् । साधूनां दर्शनं पुण्यं, तीर्थभूता हि साधवः । गुणी च गुणरागी च, विरजः सरनो जनः ॥ | अपि भृष्टं तरोः पुष्पं, जनैः शिरसि धार्यते ॥ कालेन फलते तीर्थ, सद्यः साधुसमागमः ॥
परैः प्रोका गुणा यस्य, निर्गुणोऽपि गुणी भवेत् । । विद्योत्तमा सदा माझा, नीचगापि महात्मभिः ।। | काचः काचनसंसर्गा-वृत्ते मारकतीं द्युतिम् । इन्द्रोऽपि लघुतां याति, स्वयं प्रख्यापितैर्गुणैः ॥ अमेध्यपतितं स्वर्ण, न त्यजन्ति यथा बुधाः ॥ | तथा सरसंनिधानेन, मूखों याति प्रवीणताम् ॥
गुणी गुणं वेत्ति न चेत्ति निर्गुणो,
विरजाः पण्डिता लोके विरजाश्च परीक्षकाः । बली बलं वेत्ति न वेत्ति निर्बलः।
यदि सत्संगनिरखो, भविष्यसि भविष्यसि । विरला दुःखभेलारो, त एव जगदुत्तमाः ॥ मधोर्गुणं वेत्ति पिको न वायसः,
| अथ दुर्जनसंसर्ग, पतिष्यसि पतिष्यसि ॥ करी च सिंहस्य बलं न मूषकः॥
सत्संगः।
जाड्यं धियो हरति सिंचति वाचि सत्यं । बालादपि ग्रहीतव्यं, युक्तमुक्त मनीषिभिः । संसारकटुवपस्य, द्वे फले अमृतोपमे ॥
मानोन्नति दिशति पापमपाकरोति । स्वरविषये किंन, प्रदीपस्य प्रकाशनम् ॥ सुभाषितरसास्वादः, संगतिः सुजनैननैः । चेतः प्रसादयति दिपु वनोति कीर्ति ।
सत्संगतिः कथय किं न करोति पुंसाम् ॥ युक्तियुक्तमुपादेयं, वचनं बालकादपि । महाजनस्य संसर्गः, कस्य नोतिकारकः । विदुषाऽपि सदा प्रायं, वृद्धादपि न दुर्वचः॥ | पद्मपत्रस्थितं वारि, भत्ते मुक्ताफलनियम् ॥ को लाभो ? गुणिसङ्गमः,किमसुखः? प्राज्ञेतर संगतिः। ११
का हानिः ! समयच्युतिनिपुणता का? धर्मतत्वे रतिः॥ भणुभ्यश्च वृहद्भ्या , शाखभ्यः कुशलो नरः। चन्दनं शीतलं लोके, चंदनादपि चन्द्रमाः । । |कःशूरो विजितेन्द्रियः प्रियतमा काऽनुब्रता किं धनं-|३४ सर्वतः सारमादद्यात् , पुष्पेभ्य इव षट्पदः ॥ | चन्द्रचन्दनयोर्मध्ये, शीतजा साधुसंगतिः ॥ | विद्या किं सुख ? मप्रवासगमनं, राज्यं किमाज्ञाफलम् ॥
For Private And Personal Use Only

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86