Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५ मलयाचलगन्धेन, विन्धनञ्चन्दनायते संतोषः साधुसङ्गश्च, विचारोऽथ शमस्तथा । हरति हृदयबन्धं कर्मपाशार्दिताना, तथा सजनसङ्गेन, दुर्जनः सज्जनायते एत एव भवाम्भोधा-वुपायास्तरणे नृणाम् ॥ वितरति पदमुच्चैरल्पजस्पैकभाजाम् । जननमरणकर्मश्रान्तविश्रान्तिहेतुत्यज दुर्जनसंसर्ग भज साधुसमागमम् । सम्भाषा दर्शनं स्पर्शः, कीर्तनं स्मरण तथा। खिजगति मनुजानां दुर्लभः साधुसंगः॥ कुरु पुण्यमहोरात्रं, सर नित्यमनित्यताम् ॥ पावनानि किक्षतानि, साधूनामिति शुश्रुम । पद्मनि राजहंसाच, निर्ग्रन्थाश्च तपोधनाः। | दूरीकरोति कुमति विमलीकरोति, शून्यमापूर्णतामेति, मृत्युरप्यमृतायते ये देशमुपसर्पन्ति, तत्र देशे शिवं भवेत् ॥ चेतश्विरम्तनमघं चुलुकीकरोति । आपसंपदिवाभाति, विद्वज्जनसमागमात् | भूतेषु किं च करुणां बहुलीकरोति, मोक्षद्वारप्रतीहाराश्चत्वारः परिकीर्तिताः । सङ्गः सतां किमु न मङ्गलमातनोति ॥ शमो विवेकः सन्तोषश्चतुर्थः साधुसङ्गमः ॥ कान्तारभूमिरहमौलिनिवासशीलाः, प्रायः पलायनपरा जनवीक्षणेन । कीटो भ्रमरयोगेन, भ्रमरों भवति ध्रुवम् । सद्भिरासीत सततं, सद्भिः कुर्वीत सङ्गतिम् । कूजन्ति तेऽपि हि शुकाः खलु रामनाम, मानवः शिवयोगेन, शिवो भवति निश्चितम् ॥ सद्भिर्वादं सुमैत्रीं च, नास निः किश्चिदाचरेत् ॥ सङ्गः स्वभावपरिवर्तविधौ निदानम् ॥ २४ तत्त्वं चिन्तय सततं चित्ते, परिहर चिन्तां नश्वरवित्ते । पूर्वपुण्यवशतोऽखिल हि,तल्लभ्यते यदि सुकर्मपाकतः। संतप्लायसि संस्थितस्य पयसो, नामापि न थूयते। चयमिह सज्जनसंगतिरेका, भवतिभवार्यवतरणे नौका दुर्लभस्तदपि कल्पवृक्षवद्योग्यसंयमिगुरोः समागमः॥ मुक्ताकारतया तदेव नलिनीपत्र स्थितं राजते ।। २० | स्वाल्या सागरशुक्रिसंपुटगतं, तजायते मौक्तिक। नलिनीदलगतजलवत्तरलं,तद्वज्जीवनमतिशयचपनम् | पश्य सत्सङ्गमाहात्म्यं, स्पर्शपाषाणयोगतः । प्रायेणाऽधममध्यमोत्तमगुणः संसर्गतो जायते ॥ |क्षणमपि सज्जनसङ्गतिरेका, भवति भवाणतरणे नौका | लोहन जायते स्वर्ण, योगास्काचो मणीयते ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86