Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
३७
महतां प्रार्थनेनैव,
विपत्तिरपि शोभते
।
दन्तमङ्गो हि नागानां लाध्यो गिरिविदारणे ॥
醬
उदये सविता रक्रो, संपत्तौ च विपत्तौ च
रक्रश्वास्तमये तथा । महतामेकरूपता ॥
* नारिकेलसमाकारा दृश्यन्तेऽपि हि सज्जनाः । धन्ये बदरिकाकारा, बहिरेव मनोहराः ॥
६
परोपदेशे पाविद्वत्थं सर्वेषां सुकरं नृणाम् । धर्मे स्वीयमनुष्ठानं कस्यचित्तु महात्मनः ॥ संपत्तीच
पत्सु च महाशैल - शिलासंघातकर्कशम् ॥
८
लोकस्तु लोकतां याति यत्र तिष्ठन्ति साधवः । लकासे लुप्यते तत्र यत्र तिष्ठन्त्यसाधवः ॥
६
यथा चित्तं तथा वाचो, यथा वाचस्तथा क्रियाः । चिते वाचि क्रियायां च साधूनामेकरूपता ॥
www.kobatirth.org
१०
स्वभावं व जहात्येव साधुरापङ्गतोऽपि सन् । कर्पूरः पावकस्पृष्टः, सौरभ लभतेतराम् ॥
29
वित्ते त्यागः क्षमा शकौ दुःखे दैन्यविहीनता । निर्दम्भता सदाचारे, स्वभावोऽयं महात्मनाम् ॥
१२
संपदि यस्य न हर्षो, विपदि विषादो रणे च धीरत्वम् । तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥
१३
मूकः परापवादे, परदारनिरीक्षणेऽध्यन्धः । पगुः परधनहरणे, स जयति लोकत्रयं पुरुषः ॥
18
गुणिनः समीपवर्ती, पूज्यो लोकस्य गुणविहीनोऽपि । विमलेक्षणप्रसङ्गादञ्जन माशोति कायाचि
॥
१५
वनेsपि सिंहा मृगमांसभक्षियों,
बुभुक्षिता नैव तृणं चरन्ति ।
एवं कुलीना व्यसनाभिभूता,
न नीचकर्माणि समाचरन्ति ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
18
पिबन्ति नद्यः स्वयमेव नाम्भः,
स्वयं न खादन्ति फखानि वृषाः । नादन्ति सस्यं खलु वारिवाहाः,
परोपकाराय सतां विभूतयः ॥
10
रत्नाकरः किं कुरुते स्वररनै
विन्ध्याचलः किं करिभिः करोति । श्रीखण्डखण्डैर्मलयाचलः किं,
परोपकाराय सतां विभूतयः
१८
मनसि वचसि काये, पुण्यपीयूषपूर्णात्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः ॥ परगुणपरमाणुः पर्वतीकृत्य नित्यं ।
निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ॥
18
घृष्टं धृवं पुनरपि पुनश्चन्दनं चारुगन्धं । छि छिन्नं पुनरपि पुनश्चेषु काराडं रसालं ॥ दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तिवर्ण । प्राणान्तेऽपि प्रकृतिविकृतिर्जायते नोसमानाम् ॥

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86