Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्पृशमपि गजो हन्ति, जिनमपि भुजङ्गमः । । खलानां कगटकानाब, द्विविधैव प्रतिक्रिया । ।न देवाय न धर्माय, न बन्धुभ्यो न चार्थिने । हसन्नपि नृपो हन्ति, मानयत्नपि दुर्जनः ॥ | | उपानम्मुखमको वा, दूरतो वाऽपि वर्जनम् ॥ | दर्जनेनार्जितं यं, भुज्यते राजतस्करैः ।
२२ न विना परवादेन, रमते दुर्जनो जनः । दुर्जनः स्वस्वभावेन, परकार्य विनश्यति । काकः सर्वरसान् भुइक्के, विनाऽमेध्यं न तृप्यति । नोदरतृप्तिमायाति, मूषको वस्त्रभक्षकः ।
विपुलहृदयाभियोग्ये खिचति,काम्ये जडोनमौल्ये स्वे
निन्दति कम्युकिकार, प्रायः शुष्कस्तनी नारी। दुर्जनो दोषामादत्ते, दुर्गन्धमिव सूकरः ।
तन्त्रकस्य विषं दन्ते, मतिकाया विषं शिरः । सज्जना गुग्यपाही, हंसः क्षीरमिवाम्भसः ।। वृद्धिकस्य विषं पुच्छे, सङ्गि दुर्जनो विषम् ॥ दुर्जन सज्जनं कर्तुमुपायो नहि भूतले ।
अपानं शतधा धोतं, न श्रेष्ठमिन्द्रियं भवेत् ॥ दर्जनः प्रियवादी च नैतद्विश्वासकारणम् ।
| यथा परोपकारेषु, नित्यं जागर्ति सज्जनः । मधु तिष्ठति जिह्वाने, हृदि हालाहलं विषम् ॥ तथा परापकारेषु, जागर्ति सततं खलः ॥
पापं वर्धयते चिनोति कुमति कीयाना नश्यति । दर्जनस्य विशिष्टत्वं, परोपद्वकारणम्
धर्म ध्वंसयते तनोति विपदं सम्पत्तिमुन्मदति ॥ अनिष्टादिष्टलामेऽपि, न गतिर्जायते शुभा । ।
नीति हन्ति विनीतिमत्र कुरुते कोपं धुनीते शमं । व्याघ्रस्य चोपवासेन, पारणं पशुमारणम् ।। यत्रास्ते विषसंसर्गोऽमृतं तदपि मृत्यवे ।
किं वा दुर्जनसंगतिनं कुरुते लोकद्वयध्वंसिनी ॥ मुखं पद्मदलाकार, वाचा चन्दनशीतला । दुर्जनदूषितमनसा, पुंसां सुजनेऽप्यविश्वासः । हृदयं क्रोधसंयुकं, विविधं धूर्तलषणम् ॥ बालः पायसदग्धो, दभ्यपि फूत्कृस्य भक्षयति ॥ | त्यस्वा मौफ्रिकसहतिकरटिनो गृहणन्ति काकाः पन्न।
त्यत्वा चन्दनमाश्रयन्ति कुथितं योनिक्षतं मक्षिकाः ॥ कापुरुषः कुकरच, भोजनकपरायणः । शकटं पनाहस्तेन, दशहस्तेन वाजिनम् । हिवार्य विविध मनोहररस श्वानो मलं भुञ्जते।.. लालितः पाश्र्वमायाति, वारितो न च गच्छति ॥ | गर्ज हस्तसहस्रेण, देशत्यागेन दर्जनम् । यद्ववांति गुणां विहाय सततं दोषं तथा दुर्जनाः।
१८
१२
.
For Private And Personal Use Only

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86