Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 44
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३ श्रुत्वा काग्यमलक्षणं परकृतं संतिष्ठते मूकवत् । दोषांश्छादयति स्वयं न कुरुते पाण्डित्यमष्टौ गुणाः॥ | यूतं पुस्तकवाद्ये च, नाटकेषु च सक्रिता । । माता शत्रु: पिता वैरी, येन बालो न पाठितः । विद्या। स्त्रियस्तन्द्रा च निद्रा च, विद्याविनकराणि षट् ॥ | न शोभते सभामध्ये, हंसमध्ये बको यथा ॥ | अनयमपि माणिक्य, हेमाश्रयमपेक्षते अपूर्वः कोऽपि कोशोऽयं, विद्यते तव भारति।। । अनाश्रया न शोभते, पण्डिता वनिता लताः॥ व्ययतो वृद्धिमायाति, क्षयमायाति संचयात् ॥ | अकुलीनोऽपि विद्यावान्देवैरपि स पूज्यते ॥ अनेकसंशयोच्छेदि, परोक्षार्थस्य दर्शकम् । बिद्वानेव विजानाति, विद्वज्जनपरिश्रमम् । नक्षत्रभूषणं चन्द्रो, नारीणां भूषणं पतिः । सर्वस्य लोचनं शास्त्रं, यस्य नास्त्यन्ध एव सः ॥ नहि वन्ध्या विजानाति, गुवी प्रसववेदनाम् ॥ पृथिवी भूषा राजा, विद्या सर्वस्य भूषणं । विद्वं च नृपत्वं च, नैव तुल्यं कदाचन । | सुखार्थी स्यजते विद्या, विद्यार्थी स्यजते सुखम् । शुनः पुच्छमिव व्यर्थ, जीवितं विद्यया विना। स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ॥ सुखार्थिनः कुतो विद्या, कुतो विद्यार्थिनः सुखम् ॥ न गुह्यगोपने शर्क, न च दंशनिवारणे ॥ यस्य नास्ति स्वयं प्रज्ञा, शास्वं तस्य करोति किम् । | अन्नदानात्परं दानं, विद्यादानमतः परम् । विद्या शस्त्रं च शास्त्रं च, द्वे विद्ये प्रतिपरये ।। लोचनाभ्यां विहीनस्य, दर्पणः किं करिष्यति ॥ | मनेन क्षणिका तृप्तिर्यावज्जीवं च विद्या ॥ श्राद्या हासाय बृद्धत्वे, द्वितीयाद्रियते सदा ॥ जलबिन्दुनिपातेन, क्रमशः पूर्यते घटः । श्रुत्वा धर्म विजानाति, थुवा त्यजति दुर्मतिम् । विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं । स हेतुः सर्वविद्यानां, धर्मस्य च धनस्य च ॥ | थुत्वा ज्ञानमवामोति, श्रुत्वा मोक्षं च विन्दति ॥ विद्या भोगकरी यशःसुखकी विद्या गुरूणां गुरुः॥ ४४ | विद्या बन्धुजनो विदेशगमने विद्या पर दैवतं । रूपयौवनरूंपना. विशालकुलसंभवाः । कोकिलानां स्वरो रूपं, नारीरूपं पतिव्रतम् । । ४४ विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः॥ | विद्याहीना न शोभन्ते, मिर्गन्धाः किंशुका इव ॥ | विद्या रूपं कुरूपाणां, आमा रूपं तपस्विनाम् ॥ १० For Private And Personal use only

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86