Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मूर्योऽपि शोभते तावत्सभायां वनवेष्टितः । किं करोति गुरुः प्राज्ञः, मिथ्यात्वमूढचेतसां। | शक्यो वारयितुं जलेन हुतभुक्छत्रेण सूर्यातपोशोभते मो. यावास्किलित भाषा शिष्याणां पापरकाना, मंखलीपुत्रसदृशाम् ॥ | नागेन्द्रो निशिताकुशेन समदो दण्डेन गोगर्दभौ।
व्याधिभैषजसंग्रहैश्च विविधैर्मन्त्रप्रयोगविष । अज्ञः सुखमाराध्या, सुखतरमाराध्यते विशेषज्ञः।
यथा खरश्चंदनभारवाही, भारस्य वेत्ता नतु चंदनस्य। | सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥
एवं हि शास्त्राणि बहून्यधीत्य,चार्थेषु मूढाःखरवद् वहन्ति ज्ञानलवदुर्विदग्धं, ब्रह्मापि तं नरं न रञ्जयति ॥
मुक्काफलैः किं मृगपक्षिणां च। प्रायेणान्न कुलान्वितं कुकुलजाः श्रीवश्चमं दुर्भगाः।।
मिष्टासपानं किमु गर्दभानाम् ॥ खादा गच्छामि हसन्न जल्पे,
दातारं कृपणा ऋजून नृजवस्तेजस्विनं कातराः॥अन्धस्य दीपो बधिरस्य गीतं । गतं न शोचामि कृतं न मन्ये ।। वैरूप्योपहताश्च कान्तवपुषं धर्माश्रयं पापिनो।
मूर्खस्य किं धर्मकथाप्रसङ्गः॥ द्वाभ्यां तृतीयो न भवामि राजन्,
नानाशास्त्रविचचणं च, पुरुषं निन्दति मूर्खा जनाः। किं कारण भोज भवानि मूर्खः॥
आलस्यं गर्वितं निद्रा, परहस्ते च लेखका । वरं दरिदः श्रुतिशास्त्रपारगो । अल्पबुद्धिर्विवादी च, मूर्खाणां लक्षणानि षट् ॥ |
न चापि मूखों बहुरत्नसंयुतः ॥ द्वौ हस्तौ द्वौ तु पादौ च, दृश्यते पुरुषाकृतिः ।
| सुलोचना जीर्णपटापि शोभते । शीतकालहरं मूढो, गृहं किस करोषि भोः ॥ मूर्खत्वं हि सखे ममापि रुचित तस्मिन् यदष्टौ गुणा
न नेत्रहीना कनकैरलंकृता । निश्चिन्तो बहुभोजनोऽति मुखरोरात्रिंदिवास्वप्नभाक् ।। १२ | उपदेशो न दातव्यो, यादृशे तादृशे नरे । । कार्याकार्य विचारणान्धबधिरो मानापमाने समः। | सुखम्प्रदश्य दुःखं, स्याथदि वादेन किं फलम् । । ४१
| प्रायेणामयवर्जितो दृढ़वपुर्मूर्खः सुखं जीवति ॥ | नियेत चेद् गुडं दत्वा, किं विषेण प्रयोजनम् ॥
For Private And Personal use only

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86