Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इसी स्थूबतनुः स चांकुशवशाहितिमात्रोऽकुशो। वनेशाभिहताः पतन्ति गिरयः किं शलमात्र: पविः ॥ धापदि मित्रपरीचा, शूरपरीषा रणाणे भवति।। यदि सन्ति गुणाः पुंसां, विकसम्रयेव ते स्वयम् । | विनये वंशपरीचा, खियः परीक्षा तु निर्धने पुसिन हि कस्तूरिकामोदः, शपथेन प्रतीयते । दीपे प्रज्वलिते विनश्यति तमः किं दीपमात्रं तमः । तेजो यस्य विराजते सबलवान् स्थूलेषु कः प्रत्ययः ।। | निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु, गुणवजनसंसर्गाचाति, स्वल्पोऽपि गौरवम् । पुष्पमालाप्रसङ्गेन, सूत्रं शिरसि धार्यते ॥ यत्रास्ति लक्ष्मीविनयो न तत्र । बचमी: समाविशतु गच्छतु वा यथेष्टम् । अभ्यागतो यत्र न तत्र बघमीः॥ | अद्यैव वा मरणमस्तु युगान्तरे वा, शरीरस्य गुणानाज, दूरमत्यन्तमन्तरम् । उभौ च तो यत्र न तन्त्र विद्या। न्याय्यात्पथः प्रविचल्नन्ति पदं न धीराः॥ | शरीरं षणविध्वंसि, कल्पान्त-स्थायिनो गुणाः ॥ नैकत्र सर्वो गुणसनिपातः ॥ चलन्ति गिरयः कामं, युगान्तपवनाहताः । । गुणगौरवमायाति, नोचैरासनमास्थिता । कोदारेश विदारिता वसुमती पश्चात्वरारोहणम् । | कृच्छ्रेऽपि न चलत्येव, धीराणां निश्चलं मनः॥ प्रासादशिखरस्थोऽपि, काकः किं गरुडायते ॥ तत्पापिष्टकुबालपादहननं वंडेन चक्रनमः ॥ .. रज्वा छेदन-ताप-ताडनमथो ह्येतद्विषोढं मया । विदारयति यत्कर्म, तपसा च विराजते । गुणिनोऽपि हि सीदन्ति, गुणग्राही न चेदिह । कामिन्याः करटंकर्ण बहुकृतं खेतद्धि दुःखं महत् ॥ तपो वीण युक्रश्च तसाहीर इति स्मृतः ॥ सगुणः पूर्ण-कुम्भोपि, कूप एव निमज्जति ॥ स्थानमुत्सृज्य गच्छन्ति, सिंहाः सत्पुरुषा गजाः । गुणाः सर्वत्र पूज्यन्ते, पितृवंशो निरर्थकः । तत्रैव निधनं यान्ति, काकाः कापुरुषा मृगाः ॥ गुणः। वासुदेवं नमस्पन्ति, वसुदेवं न मानवाः ॥ १ नाभिषेको न संस्कारः, सिंहस्य क्रियते मृगैः। । गुणाः कुर्वन्ति दूतस्वं, दूरेऽपि बसतां सताम् । गुणानन्ति जन्तूनां, न जाति केवला कचित् । विक्रमार्जितराज्यस्य, स्वयमेव मृगेन्द्रता ॥ | केतकीगन्धमाघ्राय, स्वयं गच्छन्ति षट्पदाः॥ | स्फाटिकं भाजन भग्नं, काकिण्याऽपि न गृह्यते ॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86