Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra सो बुद्धिहरा सुंडी, सद्यः प्रज्ञाकरी बचा। सद्यः शक्तिहरा नारी, सद्यः शक्रिकरं पयः ॥ २८ स्तनौ मांसग्रन्थी कनक - कलशा वित्युपमितौ । मुखं श्लेष्मागारं तदपि च शशांकेन तुलितम् ॥ स्रवन्मूत्रनिचं करिवरशिरःस्पर्धि जघनं 1 मुहुर्निम्यं रूपं कविजनविशेषैर्गुरु कृतम् ॥ २३ मांसं मृगाणां दशनौ गजानां । मृगद्विषां धर्म फलं द्रुमाणाम् ॥ यां सुरूपं च नृणां हिरण्यमेते गुणा वैरकरा भवन्ति ॥ ३० अनुचित कार्यारंभः, स्वजनविरोधो बलीयसा स्पर्धा । प्रमदाजनविश्वासो मृत्युद्वाराणि चत्वारि ॥ ३१ २१ अपक्के तु घटे नीरं चालिन्या सूचमपिष्टकं । स्त्रीयां च हृदये वार्ता, न तिष्ठति कदापि हि ॥ www.kobatirth.org ३२ लोकेषु निर्धनो दुःखी, ऋणप्रस्तस्ततोऽधिकम् । ताभ्यां रोगयुतो दुःखी, तेभ्यो दुःखी कुभार्यकः ॥ ૨૩ यस्य भार्या विरूपाक्षी, परमन्दिरकाङ्क्षिणी । कुलक्षणा कुशीला च दूरतः परिवर्जयेत् ॥ ३४ अस्यासन्ना विनाशाय दूरस्था न फलप्रदाः । सेव्यन्तां मध्यभावेन, राजा वह्निर्गुरुः स्त्रियः ॥ ३१ निरापः स्त्रियो मूर्खः, सर्पों राजकुलानि च । नित्यं यस्नेन सेव्यानि सथः प्राणहराणि षट् ॥ ३६ विलीयते तं बहूदनेः संसर्गतस्तथा 1 नारीसंसर्गतः पुंसो, धैर्य नश्यति सर्वथा ॥ ३७ स्त्रियो हि निन्द्यतां खोके, स्त्रियः प्रीतिविनाशिकाः । पापबीजं कलेर्मूलं धर्मस्य नाशिकाः स्त्रियः ॥ ३८ स्त्रीयां वाक्यं तु ये मूढा, मानयित्वा परस्परम् । विरोधं चात्र कुर्वन्ति ते नरा लोकनिन्दिताः ॥ For Private And Personal Use Only ३३ Acharya Shri Kailassagarsuri Gyanmandir कुदेहां विगतस्नेहां लज्जाशीलकुलोज्झिताम् । अतिप्रचडां दुस्तु गृहिणीं परिवर्जयेत् ॥ ४० के दुमास्ते क वा सन्ति सन्ति केन प्ररोपिताः । नाथ ! मस्कक्कयन्यस्तं येषां मुक्राफलं फलम् ॥ ४१ सम्यक्परिहृता येन कामिनी गजगामिनी । किं करिष्यति रुष्टोऽपि तस्य वीरवरः स्मरः ॥ ४२ क कफातं मुखं नायः क पीयूषनिधिः शशी । श्रमनम्ति तयोरैक्यं कामिनो मन्दबुद्धयः ॥ स्वभाव-वर्णनम् । 1 यः स्वभावो हि यस्यास्ते, स नित्यं दुरतिक्रमः । श्वा यदि क्रियते राजा, सर्टिक नाश्चात्युपानहम् ॥ न धर्मशास्त्रं पठतीति कारणां नं चापि वेदाध्ययनं दुरात्मनः । ३१

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86