Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
३४ न च भार्यासमं किंचिद्विचते भिषजां मतम् । | सखायः 'प्रविविक्तेषु, भवन्स्येताः प्रियंवदाः। | दर्शनात् असते चितं, स्पर्शनात् असते धनम् । औषधं सर्वदुःखेषु, सत्यमेतत् ब्रवीमि ते ॥
पितरो धर्मकार्येषु, 'भवन्स्यार्तस्य मातरः ॥ | संभोगात् हरते वीर्य, नारी प्रत्यक्षराक्षसी ॥
उदेति यदि वारुण्या, भानुआंगारमुक् शशी। | अन्तर्विषमया खेता, बहिश्चैव मनोरमाः । नास्ति भार्यासमो बन्धुनास्ति भार्यासमा गतिः ।
| तथापि सा सती शीलं, प्राणान्तेऽपि न लुम्पति । गुनाफलसमाकारा, योषितः केन निर्मिताः । नास्ति मार्यासमो बोके, सहायो धर्मसंग्रहे ॥
स्त्री-स्वभाव-निंदा ।
ताडिता अपि दण्डेन, शस्त्रैरपि विखण्डिताः । अर्द्ध भार्या मनुष्यस्य, भायाँ श्रेष्ठतमः सखा ।
न वशं योषितो यान्ति, न दानैर्न च संस्तवैः॥ अनृतं साहसं माया, मूर्खत्वमतिलोभिता । असहायस्य लोकेऽस्मिन्, लोकयात्रासहायिनी॥ अशीचं निर्दयत्वं च, स्त्रीणां दोषाः स्वभावजाः ॥
एताः स्वार्थपरा मार्यः, केवलं स्वमुखे रताः ।
न तासां वल्लभः कोऽपि सुतोऽपि स्वसुखं विना ॥ कान्तारेष्वपि विश्रामो, जनस्य गृहिणी मता।
जस्पन्ति 'सार्धमन्येन, पश्यन्त्यन्यं सविभ्रमम् । यः सदास स विश्वास्यस्तसाहाराः परा गतिः । हृदये चिन्तयन्त्यन्यं, प्रियः को नाम योषिताम् ॥
न दानेन न मानेन, नार्जवेन न सेवया । ३२
न शस्त्रेण न शास्त्रेण, सर्वथा विषमाः स्त्रियः । स्त्रीणां द्विगुण आहारो, लज्जा चापि चतुर्गुणा। सा सौमवसना हृष्टा, नित्यं व्रतपरायणा ।
साहसः षड्गुणश्चैव, कामश्चाष्टगुणः स्मृतः। न स्त्रीणामप्रियः कश्चित्प्रियो वापि न विद्यते । जुहोति स तदग्निं या-मन्त्रवत्कृतमङ्गला ॥
गावस्तृण मिवारण्ये, प्रार्थयन्ति नवं नवम् ॥ अन्ताराः सुवादिन्य, अगाधहृदयाः स्त्रियः। पंगुमन्धं च कुजं च, कुष्ठाङ्गं व्याधिपीडितं ।। | अन्तर्विषा बहिः सौम्बा, भक्ष्या विषकृता इव ॥ | यस्य स्त्री तस्य भोगेच्छा, निस्स्त्रीकस्य क भोगभूः । वापरसु च गतं नार्थ, न त्यजेसा महासती । एकान्त में, २ दुःख में, ३ सह । - | स्त्रियं त्यक्त्वा जगत्यर्क, जगस्यत्वा सुखी भवेत् ॥
१०
२९
For Private And Personal use only

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86