Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
५२
मातरं स्वसुतां जामि, रागान्धो नैव पश्यति । ।
तावम्मीनी यतिानी सुतपस्वी जितेन्द्रियः । न गई गृहमित्याहुहिणी गृहमुख्यते ।। पशुवद्रमते तत्र, रामाऽपि स्वसुतादिषु ॥
यायन योषितां दृष्टि-गोचरं याति पुरुषः ॥ | गई तु गृहिणीहीनं, कान्तारादतिरिच्यते ॥ मदनोऽस्ति महाब्याधिदुश्चिकित्स्यः सदा बुधैः ।
नासौ जयी जिता येन नक्रव्यालमृगाधिपाः । संसारवर्धनोऽत्यर्थ, दुःखोत्पादनतत्परः
|कार्ये दासी रती वेश्या, भोजने अननीसमा । जितं तेनैव येनेह दाम्तो मारस्मिलोकजित् ॥ ॥
विपत्ती बुद्धिदात्री च, सा भार्या सर्वदुर्वमा । प्रज्ञां विनाशयत्यादौ प्रविष्ट हृदि मन्मथः । यावद्यस्य हि कामाग्निर्हदये प्रज्वलत्यनम् ।
दक्षो गेहं समायाति दीपं निर्वाण्य तस्करः ।। पाश्रयन्ति हि कर्माणि, तावत्तस्य निरन्तरम् ॥
वश्यभावेन सुमनाः, सुबता सुसमाहिता । व्याकीर्य केशर-करालमुखा मृगेन्द्रा,
अनस्यचित्ता सुमुखी, भातुः साधर्मचारिणी ॥ दोषाणामाकरः कामो, गुणानां च विनाशकृत् ।
नागाच भूरिमदराजिविराजमानाः । पापस्य च निजो बन्धुरापदां चैव सङ्गमः ॥ | मेधाविनश्च पुरुषाः समरेषु शूराः,
न कार्येषु न मोगेषु, नैश्वर्यं न सुखे तथा ।
स्त्रीस निधौ परमकापुरुषा भवन्ति ॥ | स्पृहा स्याच तथा भर्तुः, सा नारी सुखभागिनी॥ कामिना कामिनीनांच, सात् कामी भवेत् पुमान् ।
स्त्रीगुण। देहान्तरे ततः क्रोधीः, लोभी मोही च जायते ॥
वधूश्वरयोः पादौ, तोषयन्ती पतिव्रता । | यस्य भार्या शुचिर्दशा भर्तारमनुगामिनी ।। पाण्डत्वं गमितान्कचान्प्रतिहतां तारुण्यपुण्यश्रियं । । निस्यं मधुरवक्त्री च, सा रमा न रमा रमा ॥
| मातृपितृपरा नित्यं, या नारी सा पतिव्रता ।। चक्षुः क्षीणवलं कृतं श्रवणयोबाधिर्यमुत्पादितम् ॥ स्थानभ्रंशमवापिताश जरया दन्तास्थिमांसत्वचः। रूपसंपन्चममाम्यं, प्रेमप्राय प्रियंवदम् ।। पतिर्हि देवो नारीणां, पतिबन्धुः पतिर्गतिः । । २. परयन्तोऽपि जहाहहा हदि सदा ध्यायन्ति तां प्रेयसीम् | कुलीनमनुकूलं च, कवनं कुत्र बभ्यते ॥ | पत्युर्गति समा नास्ति, दैवतं वा यथापतिः ।
For Private And Personal use only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86