Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra २१ १८ यौवनं विकरोत्येव, मनः संयमिनामपि । राजमार्गे प्ररोहन्ति, वर्षाकाले कितांकुरः ॥ १६ कक्षहान्तानि हर्म्याणि, कुवाक्यान्तं च सोह्रदम् कुराजान्तानि राष्ट्राणि, कुकर्मान्तं यशो नृणाम् ॥ २० विषस्य विषयाणाञ्च दृश्यते उपभुक्रं विषं हन्ति, विषयाः २१ महदन्तरम् । स्मरणादपि ॥ पतङ्गमातङ्गकुरङ्गभृङ्ग-मीना हताः पञ्चभिरेव पच । एकः प्रमादी स कथं न हन्यते, यः सेवते पञ्चभिरेव पञ्च ॥ २२ प्राणिarasatar बहवः सन्ति भूतले । कन्दातको वीरः कचित्तिष्ठति वा न वा ॥ २३ न स्त्रीजितः प्रमूढः स्वाद्गाढरागवशीकृतः । पुत्रशोकादशरथो रामं, 'जीवं जायाजितोऽत्यजत् ॥ १ रामं । www.kobatirth.org २४ वीमे तपसि चीनानामिन्द्रियायां न विश्वसेत् । विश्वामित्रोsपि सोत्कचः कयठे जग्राह मेनकाम् ॥ २१ प्रथमे जायते चिंता, द्वितीये द्रष्टुमिच्छति । तृतीये दीर्घनिश्वासाश्चतुर्थे भजते ज्वरम् ॥ २६ पञ्चमे दझते गात्रं, षष्ठे भुक्रं न रोचते । ससमे स्यान्महामूर्छा, उन्मत्तत्वमथाष्टमे " २७ नवमे प्राणसन्देहो, दशमे मुच्यतेऽसुभिः । एतैर्वगैः समाक्रान्तो जीवस्तवं न पश्यति ॥ २८ पादाहतः प्रमदया विकसत्यशोकः । शोकं जहाति वकुलों मधुसिंधुसिकः ॥ भलिंगतः कुरुवकः कुरुते विकास मालोकितस्तिलक उत्कलित्तो विभाति ॥ २६ कामेन विजितो ब्रह्मा, कामेन विजितो हरिः । कामेन विजितः शम्भुः शक्रः कामेन निर्जितः 11 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir भो, सत्संगतिर्ब्रह्मविचारया यागो हि सर्वस्य शिवात्मबोधः, को दुर्जयस्सर्व जनैर्मनोजः ॥ ३१ यासां नानापि कामः स्यात् सङ्गमं दर्शनं विना । तासां दृक्सङ्गमं प्राप्य न द्रवेत्कौतुकं हितम् ॥ ३२ न जातु कामः कामानामुपभोगेन शाम्यति । 'हविषा "कृष्णवरच भूय एवाभिवर्धते ॥ ३३ उपवासोऽवमौदर्य, रसानां स्वजनं तथा 1 स्वानस्यासेवनं चैव, ताम्बूलस्य च वर्जनम् ॥ ३४ सेवेच्छानिरोधस्तु ज्ञानस्य स्मरणं तथा । एते हि निर्जरोपायाः, मदनस्य महारिपोः ॥ ३९ धन्यास्ते वंदनीयास्ते, तैस्त्रैलोक्यं पवित्रितम् । यैरेष भुवनक्रेशी, काममलो विनिर्जितः ॥ १ होम, २ अभि । २६

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86