Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit १५ कामदेव। | वस्त्रं च जीर्य शतखंडमयी च कन्था । उद्योगः कलहः कण्डूतं मथं परखियः । हा हा तथापि विषयाच परित्यजन्ति । न कठोर न वा तीक्ष्णमायुधं पुष्पधन्वमः । थाहारो मैथुनं निद्रा, सेवनास्तु विवईते । तथापि जितमेवासी-दमुना भुवनश्रयम् ॥ बालरण्डा तपस्वी च, कीलबद्धच घोटका । |दिवा पश्यति नोलूकः, काको नक्रं न पश्यति । अन्तःपुरगता नारी, नित्यं ध्यायन्ति मैथुनम् । उडुराजमुखी गजराजगति-स्तरुराजविराजितजंघतटि । अपूर्वः कोऽपि कामांधो, दिवा नकं न पश्यति । यदि सादयिता हृदये वसति क जपःकतपःक समाधिरतिः.. कामः क्रोधस्तथा लोभो,'हर्षों मानो मदस्तथा। | न पश्यति हि जम्मान्धः, कामान्धो नव पश्यति । | षड्गर्वमृत्मजेदेवं, तस्मिस्त्यके सुखी भवेत् । न पश्यति मदोन्मत्तो, बर्थी दोषं न पश्यति ॥ विश्वामित्र-पराशरप्रभृतयो वाताम्बुपर्णाशनास्तेऽपि स्त्रीमुखपज सुललितं रणव मोहं गताः। मात्रा स्वखा दुहित्रा बा, न विविक्रासनो भवेत् । यौवनं धनसम्पत्तिा, प्रभुत्वमविवेकिता । बलवानिन्द्रियग्रामो, विद्वांसमपि कर्षति । शाल्यनं सधृतं पयोद धियुतं ये भुजते मानवाः । | पकैकमप्यनीय, किमु यत्र चतुष्टयम् ॥ स्तेषामिन्द्रियनिग्रहो यदि भवेत् विन्ध्यस्तरेसागरे। यां चिन्तयामि सततं मयि सा विरका । नास्ति कामसमो व्याधि-नास्ति मोहसमो रिपुः । साप्यन्यमिच्छति जनं स जनोऽभ्यसकः॥ कृशः कायः वजः श्रवणरहितः पुच्छविकलो। नास्ति क्रोधसमो बहिर्गस्ति ज्ञानात्परं सुखम् ॥ |अमस्कृते च परितुष्यति काचिदन्या । प्रणी पूर्वक्लिासः कृमिकुछ शतैराचिनतनुः ॥ धिक तां च तं च मदनं च इमाच मां च ॥ पुधाचमो जीर्णः पीठरककपावावृतगतः । राजपत्नी गुरोः पत्नी, भ्रातृपरनी तथैव च । शुनीमम्वेति वा हतमपि निहस्येव मदनः ॥ पत्नी माता खमाता च, पञ्चैता मातरः स्मृताः ॥ शूरान्महाशूरतमोति को वा, मनोजबाशयेथितो नयस्तु । कुम्भसमा नारी, सप्ताकारसमः पुमान् । । मिनाशनं तदपि नीरसमेकवारम् ।। प्राज्ञोऽति धीरखा समोस्ति को वा, तस्मात् पतं च वचि , नैकत्र स्थापयेत् बुधः ॥ शय्या च भूः परिजनो निजदेहमानं ।। प्राप्तो म मोहं लखना-कटाचः। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86