Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पापाटग्याः प्रभावेण, श्वने याति नरो ध्रुवम् । | परिपूर्णेऽपि तटाके, काकः कुम्भोदकं पिबति । | परखीसरणेनापि, कोल्यनर्थागमः पणात् । रौद्रचित्तः सदा क्रोधी, दुष्टधीः पापचिन्तकः ॥ | अनुकूलेऽपि कलत्रे, नीचः परदारक्षम्पटो भवति । दृष्टौ कुलादिहन्तारी, हा दुर्योधनरावणी ।
१२
जीवानां भयभीताना, या हिंसा क्रियते सदा।
तस्करस्य कुतो धर्मों, दुर्जनस्य कुतः पमा । | परनारी महामारी, स्रष्टाऽकारि यतस्ततः । पापाटवी तु सा ज्ञेया, तन्न स्यात् शूरता कथम् ॥
वेश्यानां च कुतः स्नेहः, कुतः सत्यं च कामिनाम् | किमित्येषा पुनर्मूल्युः, सर्वज्ञेनापि निर्मितः ॥
स्वदेशजातस्य नरस्य नूनं, गुणाधिकस्यापि भवेदवज्ञा | त्रिविधं नरकस्येदं द्वार नाशनमात्मनः । कण्टकैरपि ये विद्धा, दुःखं जानन्ति चात्मनः ।
निजागना यद्यपि रूपराशिस्तथापि लोकः परदारसनः॥ कामः क्रोधस्तथा लोभस्तस्मादेतन्त्रयं त्यजेत् ॥ ते दुष्टाः मलकैः कृत्वा, हिंसां च कुरुते कथम् ॥
वासरेण चुधा नास्ति, निद्रा नास्ति च शर्वरी। | यः कुरुते परयोषित्सङ्ग, वाम्छति यत्र धनं परकीयम् । पापाटम्याः प्रभावेण, रौरवं नरकं गतः । सकामस्य हि पुरुषस्य, हृदये बसति कामिनी ॥ | या सदा गुरुद्ध विमानी, तस्य सुखं न परत्र न चेह॥ सोऽपि व्रतफलेनैव, मुक्ति थातोऽथ पुण्यतः ॥
परदारा न गन्तव्या, पुरुषेण विपश्चित्तां । अतुष्ठ स्वेषु दारेषु, चपलं चपलेन्दियम् । परस्त्रीलम्पटी।
यतो भवंति दुःखानि, नृणां नास्त्यत्र संशयः ॥ | नयन्ति निकृतिप्रज्ञ, परदाराः पराभवम् ॥ अज्ञानतिमिरग्रस्ता, विषयामिषलम्पटाः ।।
बधो बन्धो धनभ्रंशस्तापः शोकः कुलक्षयः । | प्राणातिपात: स्तन्यं च, परदाराभिमर्शनम् । भ्रमन्ति शतशो जीवा, नानायोनिषु दुखिताः ॥ [भायासकलदो मृत्युलभ्यन्ते पारदारिकैः ॥
श्रीणि पापानि कायेन, नित्यशः परिवर्जयेत् ॥
२
२३
दिवा पश्यति नो चूका, काको नकं न पश्यति । | परदारा न गन्तम्या, सर्व वणेषु कहिंचित् । ।अष्टौ मनुष्या न लभंति निद्रा, |अपूर्वः कोऽपि कामान्धो, दिवा नक्तं न पश्यति ॥ | नहीरशमनायुष्यं, त्रिषु लोकेषु विद्यते ॥ |
प्रवासिको ग्याषियुतश्च रोगी।
For Private And Personal use only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86