Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वेश्या। तस्माचरेण कुखशीलसमन्वितेन, १२ वेश्याः श्मशानघटिका इव वर्जनीचाः॥ बोभयुक्ता गुणैर्मुका, रक्नेऽसौ जीवहारिणी । त्याज्या वेश्या बुधैर्निन्या, विषमिनं जलं यथा ॥ वेश्यासौ मदनज्वाला, रूपेन्धनसमेधिता । तपो व्रतं यथो विद्या, कुलीनत्वं दमो वयः । कामिभिर्यत्र हूयन्ते, यौवनानि धनानि च ॥ विद्यन्ते बेश्यया सद्यः, कुठारेण खता यथा ॥ | अशुचेमन्दिरं वेश्या, वेश्या धर्मविनाशिनी । अयं च सुरतज्वालः, कामाग्निः प्रणयेन्धनः । धनहानिकरा वेश्या, वेश्या कीर्तिविनाशिका । दूरस्थाः पर्वता रम्या, वेश्या च मुखमण्डने। नराणां यन्त्र हूयन्ते, यौवनानि धनानि च ॥ युद्धस्य वार्ता रम्या च, त्रीणि रम्याणि दूरतः ।। वेश्या सर्वधनापहा सुखहरा धर्मस्य विध्वंसिनी। ज्ञास्वैवं चतुरैविवेकसहितैः त्याज्या तु वेश्या सदा॥ इह सर्वस्वफलिनः, कुलपुत्रमहादमाः । । सद्भावो नास्ति वेश्याना, स्थिरता नास्ति सम्पदाम् । सर्वज्ञेन निषेवितं बुधनुतं जैनं दयासंयुतम् । निष्फलस्वमलं यान्ति, वेश्या-विहग-भचिताः ॥ विवेको नास्ति मूर्खाणां, 'विनाशो नास्ति कर्मणाम् ॥ यो धर्मकुरुते कलागुणनिधिःसोऽतीव वन्यो नृणाम् ॥ सत्यं शौचं शर्म शीलं, संयम नियम यमम् । पारधिः । जात्यन्धाय च दुर्मुखाय च, जराजी खिलाय च। प्रामीणाय च दुष्कुलाय च गलत्कुष्टाभिभूताय च ॥ प्रविशन्ति बहिर्मुक्त्वा, "विटा पण्याजना गृहे। वसन्त्यरण्येषु चरन्ति दूर्वा, 'यच्छन्तीषु मनोहरं निजवपुलचमीलवश्रद्धया । जननी जनको भ्राता, तनयस्तनया वसा । पिबन्ति तोयान्यपरिप्रहाणि । पण्यस्त्रीषु विवेककल्पजतिका शस्त्रीषुरज्येत कः॥ न सन्ति वल्लभास्तस्य, गणिका यस्य वल्लभा ॥ तथापि वभ्या हरिणां नराया, को लोकमाराधयितुं समर्थः॥ एता हसन्ति च रुदन्ति च वित्तहेतो का प्रीतिः सह माजीरैः, का प्रीतिरवनीतपती । .विश्वासयन्ति पुरुषं न च विश्वसन्ति । गणिकाभिम का प्रीतिः, का प्रीतिभिः सह। वैरियोऽपि हि मुच्यन्ते, प्राणान्ते तृणमच्यात् । २ गणिकासु। 1 फवं विना, इति योज्यम्, २ व्यभिचारी। तृथाहाराः सदैवैते, हन्यन्ते पशवः कथम् ॥ २२ अर्पण, For Private And Personal use only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86