Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३
२०
बुद्धि हिनस्ति सा,मिथ्या प्रलपति हि विकलया बुद्धा दोषाणां कारणं मयं, मचं कारणमापदाम् ।।
मद्यपानरसे मनो, नन्नः स्वपिति चत्वरे । कामयते चागम्य, सावयं मद्यपानमत्तः ॥ रोमातुर इवापH, तस्मान्ममं विवर्जयेत् ॥
गूढं च स्वमभिप्राय, प्रकाशयति लीलया ॥ यादवा मद्यदोषण, सर्वनाशं यथा गताः ।
न जानाति परं स्वं वा, मद्याचलितचेतनः । मद्यपाने कृते क्रोधो, मानो नोभश्च जायते । स्वामीयति वराकः स्वं, स्वामिनं किरीयति । तदा सामान्यलोकस्य, दुःखस्य वर्णना हि का ॥
मोहश्च मत्सरश्चैव, दुष्टभाषणमेव च ॥ १२ मयं हि सर्वथा निन्ध, त्याज्यं वै बुद्धिशालिभिः।
मधमत्तो न जानाति, स्वजनान्यजनानि च । मद्यदोषेण ये ये हि, प्राप्ता दुःखं नरा भुवि ॥ मधुपाने मतिभ्रंशो, नराणां जायते स्वलु । ।
न शत्रु नैव मित्रं च, न कलत्रं न मातरम् ॥ धर्मेण तेभ्यो दातां, न ध्यान न च सस्क्रिया ॥ कस्ताँस्तान् गदितुं शक्रो, ज्ञानहीनो नरोऽपरः ।
मद्यपस्य शवस्येव, लुठितस्य चतुष्पथे । मद्यादै नरक यान्ति, जीचा संसर्गतोऽपि वा।
२.
मूत्रयन्ति मुखे श्वानो, व्यात्ते विवरशङ्कया । विवेकः संयमो ज्ञान, सत्यं शौचं दया चमा । मद्यपाने कुतः शौचं, मयं लोकेषु गर्हितम् । मचात प्रलीयते सर्व, तृणानि वहिकणादिव ॥ | संततिनास्ति वंध्यायाः, कृपणस्य यशो न हि । मघादनविनाशं च, निन्यं मद्यं हि सर्वथा ॥
कातरस्य जयो नैव, मद्यपस्य न सदगतिः ॥ वारुणीपानतो यान्ति, कान्तिकीर्तिमतिश्रियः । षट्-पञ्चाशत्-कोटी च, कुलानि प्रथितानि वै ।।
हसति नृत्यति गायति वल्गति, विचित्राश्चित्ररचना, विलुटत्कज्जलादिव ॥ यादवानां परं दुःखं, प्राप्तं हि मयतो ध्रुवम् ॥
भ्रमति धावति मूर्छति शोचते।
| पतति रोदिति जल्पति गद्रवं, .. यदुवंशः शयं यातः दग्धा हि द्वारिका तथा । । देवताराधनं चैव गुरूणां चैव सेवनम् ।
धमति ताम्यति मद्यमदातुरः। | एकेन मघदोषेण, मयं त्याज्यं ततो नृभिः ॥ | शिष्टसंगोऽपि नैवास्य, न धर्मो न च साधनम् ॥ चौक
For Private And Personal use only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86