Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
18
मांसभचैः सुरापानैर्मूखेखान्तरवजितैः पञ्चभिः पुरुषाकारैर्भाराक्रान्तास्ति मेदिनी
10
सर्व शुक्रं भवेद् ब्रह्मा, विष्णुमांसं प्रवर्तते । ईश्वरोऽस्थिनिसंघातं तस्मान्मांसं न भक्षयेत् ॥
11
मित्रो मांसनिषेवणं किमुचितं किं तेन मद्यं विना । मद्यं चापि तव प्रियं प्रियमहो वाराङ्गनाभिः सह ॥ वारस्त्रीरतये कुतस्तव धनं द्यूतेन चौर्येण वा । परिश्रमोऽपि भवतो भ्रष्टस्य का वा गतिः ॥
१२
भस भक्षयिताऽमुत्र, यस्य मांसमिहाद्म्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ १३
यो यस्य यदा मांसमुभयोः पश्वतान्तरम् । एकस्य क्षणिका प्रीतिरम्यः प्राणैर्विमुच्यते ॥
१४
स्वमांसं परमांसेन, यो वर्द्धयितुमिच्छति । नास्ति डुङ्गतरस्तस्मात् स नृशंसतरो नरः ॥
www.kobatirth.org
१५
परमांसानि भुक्रानि विविधानि पुरा भवेत् । इदं ते हि शरीरोध्थं कथं नो भुज्यते स्वया ॥
१३
"
पच्यते पावके पापैः पील्यते तिलवत् खलैः । दद्यते दहने रौद्रे, नरके घोरवेदने
१७
न पत्नं जायते वृक्षात्, न भूम्यां नैव पर्वते । जन्तूनां घाततो नूनं, पलं भवति निश्चितम् ॥
१८
कुलशीलवता तस्मान्माल त्याज्यं सदैव हि । लोकेऽप्यपि नरके
१६
निन्द्यं पापकरं परं शुचिहरम् दुःखस्य मूलं पलम् । त्याज्यं भव्यजनैर्विवेकसदितैर्लोकद्वये निन्दितम् ॥
२०
नाकृत्या प्राणिनां हिंसा, मांसमुत्पद्यते कचित् । न च प्राणिवधः स्वस्तस्मान्मांसं विवर्जयेत् ॥
२१
मांसादनात्प्रणश्यन्ति देहश्रीः सुमतिः सुखम् । शौचं सत्यं यशः पुण्यं श्रद्धा-विश्वाससद्गतिः ॥
"
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
२२
प्रपश्यन्ति पशून् पत्र, मनस्तत्र प्रवर्तते । रागिता मांसपुष्टे स्याद् दुर्बलवे विरागता ॥
२३
1
पापकर्मघटे पूर्णे, रौद्र ध्यानवशंगते मांसभुग् मरणं प्राप्य, व्यथां सहते दुर्गतेः ॥
२४
तिलसर्षपमात्रं तु, मांसं यो भचयेन्नरः । स एव नरकं याति यावचन्द्रदिवाकरौ ॥
२५
मांसाशिना दृश्यन्ते, रोगार्त्ता हीनदुर्बलाः । अमांसादा नीरोगाश्र, बलवन्तः सुखान्विताः ॥
२६
यावज्जीवं तु यो मांसं विषवत् परिवर्जयेत् । वसिष्ठो भगवानाह स्वर्गलोकं स गच्छति ॥
२७
सा रेवती या नरके प्रविष्टा ।
मांसादनाव् भीमकुकर्मकर्त्री ॥ श्री श्रेणिकेनापि पलाशनाथ ।
प्राप्ता हि पीडा नरकस्य तीव्रा ॥
18

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86