Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra १८ द्यूत । द्यूतं यत्र प्रवर्तते । विद्यन्ते यत्र पावकः ॥ न श्रियस्तत्र तिष्ठन्ति न वृक्षजावयस्तत्र २ द्यूतमेतत्पुरा कल्पे. दृष्टं वैरकरं नृणाम् । तस्मात् यूतं न सेवेत, हास्यार्थमपि बुद्धिमान् ॥ विषादः कलहो 'राटिः, कोपो मानः श्रमो भ्रमः । पैशुन्यं मत्सरः शोकः सर्वे यूतस्य बान्धवाः ॥ ४ तं च मांसं च सुराच वेश्या, पापर्धिचौदयें परदारसेवा पतानि सप्त व्यसनानि लोके, घोरातिघोरं नरकं नयन्ति एकैकम्यसनाद् दु:खम्, प्राप्ताश्चैते विचक्षणाः । सप्तम्यसनतः किं न, प्राणी प्राप्तोऽति दुःखिताम् ॥ ६ नास्ति चूतसमं पापं नास्ति द्यूतसमो रिपुः । पाण्डवा: प्रौढपुण्याश्च प्राप्ताः दुःखं तु द्यूततः ॥ ३ राय, रार www.kobatirth.org अन्ये नलादयो भूपाः, बहवो दुःखमुख्ययाम् । प्राप्ता द्यूतफलेनैव, कस्तान् हि वदितुं चमः ॥ n द्यूतं हिंसाकरं लोके, द्यूतं कूटप्रभाषितम् । द्यूतेन चौर्यभावोऽपि द्यूताद् दुःखं नृणां खलु ॥ घृतं हि सर्वथा त्याज्यम् प्राज्ञैर्बुद्धिविशालिभिः । नरकं प्राप्यते द्यूताद्यूतात् तिर्यञ्चता भवेत् ॥ 3 30 एकया जिह्वया दुःखं, प्रोच्यते द्यूतजं फलम् । भतो वै सर्वथा त्याज्यम्, द्यूतं संसारवर्द्धनम् ॥ मांस । , मयं मांसाशनं राम्रो भोजनं कन्दभचणं । ये कुर्वन्ति वृथा तेषां तीर्थयात्रा जपस्तपः ॥ न भक्षयति यो मांसं न च हन्यान घातयेत् । तन्मित्रं सर्वभूतानां मनुः स्वायम्भवोऽब्रवीत् ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir नहि मां तृणकाष्ठा - दुपलाद्वाऽपि जायते । हस्वा जन्तुं ततो मांसं तस्माद्दोषस्तु भक्षणे ॥ " ४ यदि चेस्वादको न स्याश्च तदा घातको भवेत् । घातकः खादकार्थाय तदुद्घातयति वै नरः ॥ भक्षयित्वाऽपि यो मांसं पश्चादपि निवर्तते । तस्यापि सुमहान् धर्मो यः पापाहिनिवर्तते ॥ ये भक्षयन्ति मांसानि भूतानां जीवितैषिणाम् । अच्यन्ते तेऽपि भूतैस्तैरिति मे नास्ति संशयः ॥ शुक्राच तात संभूतिमांसस्येह न संशयः । भक्षणे तु महादोषो निवृत्या पुण्यमुच्यते ॥ 2 गृहासनस्य नो विद्या, नो दया मांसभोजिनः । द्रव्यलुब्धस्य नो सत्यं, ' स्त्रैणस्य न पवित्रता ॥ १ कामी 15

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86