Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . . १० एके गायन्ति नृत्यन्ति, रुदन्त्यन्ये सुदुःखिताः। नलिनीदलगतजलमतितरलं । गतसारेऽत्र संसारे, सुखभ्रान्तिः शरीरिणाम् । क्रीडन्स्येके हसन्स्येके, चित्राः संसारवृत्तयः ॥ तज्जीवितमतिशयचपलम् ॥ | लाखापानमिवाङ्गुष्ठे, याक्षानां सन्यविश्रमः । | विदि व्याधियालग्रस्तं । रम्यं हयंतलं बलं च बहुलं कान्ता मनोहारिणी। लोकं शोकहतं च समस्तं ॥ दिनमेकं शशी पूर्णः, क्षीणस्तु बहुवासरान् । जास्पश्चाबटुला गजा गिरिनिभा प्राज्ञावशा प्रारमजाः॥ सुखाद् दुःखं सुराणामप्यधिकं का कथा नृणाम् ॥ एतान्येकदिनेऽखिलानि नियतं स्यच्यति ते सङ्गतिं । नेत्रे मूढ ! निमीलिते तनुरियं ते नास्ति किं चापरम् ॥ आयुर्वर्षशतं नृणां परिमितं रात्रौ तदधं गतं ।। संसारविषवृक्षस्य, द्वे फले समृतोपमे । तस्यास्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः॥ शास्त्रामृतरसास्वाद घालापः सजनैः सह ॥ देवलोके नृलोके च, तिरश्चि नरकेऽपि च । शेष व्याधिवियोगदुःखस हितं सेवादिभिर्नीयते । न सा योनिन तद्रूपं, न स देशो न तत्कुलम् ॥ जीवे वारितरङ्गबुबुदसमे सौख्यं कुतःप्राणिनाम् ॥ एता याः प्रेक्षसे बचमीश्छत्रचामरचञ्चलाः । स्वम एषो महाबुद्धे, दिनानि श्रीणि पञ्च वा ॥ न तद्दुःखं सुखं किचिन पर्यायः स विद्यते । अनेक शास्त्रं बहुवेदितव्यमल्पश्च कालो बहवश्च विघ्नाः। यत्र ते प्राणिनः शश्वद्यातायातैनं खण्डिताः ॥ यत्सारभूतं तदुपासितव्यं,हंसो यथाक्षीरमिवाम्बुमध्यात् | एकोऽद्य प्रातस्परे, पश्चादन्ये पुनः परे । खर्गी पतति साकंद, श्वा स्वर्गमधिरोहति । सर्वे निःसी नि संसारे, यान्ति कः केन शोच्यते ॥ श्रोत्रियः सारमेयः स्यात् कृमिर्वा श्वपचोऽपि वा। निर्विवेकतया बाल्यं, कामोन्मादेन यौवनम् । यथा काष्ठ काष्टञ्च समेयाता महोदधौ । क्वचिद्वीणावादः कचिदपि च हाहेति रुदितं । वृद्धत्वं विकलत्वेन, सदा सोपद्रवं नृणाम् ॥ समेत्य च व्यपेयातां, तद्वद् भूतसमागमः ॥ कचिनारी रम्या कचिदपि जराजर्जरवपुः ॥ "कचिद्विद्वद्गोष्ठी कचिदपि सुरामराकलहो । । प्रातर्मूत्रपुरीषाभ्यां मध्या सुत्पिपासया । | यथा हि पथिकः कविच्छायामाश्रित्य तिष्ठति । न जाने संसार, किममृतमयः किं विषमयः ॥ | तृप्ताः कामेन बाध्यन्ते, प्राणिनो निशि निया ॥ । विश्वम्य च पुनर्गच्छत्तद्वद् भूतसमागमः ॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86