Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१
७४
कृत्स्ना च भूर्भवति सबिधिरत्नपूर्णा, यस्यास्ति पूर्वसुकृतं विपुलं नरस्य । ग्रहा रोगा विषाः सप, डाकिन्यो राचसास्तथा। | इत्थं कर्मकटुप्रपाककलिताः संसारयोराणचे,
पीडयन्ति नरं पश्चात्, पीडितं पूर्वकर्मया ॥ जीवा दुर्गतिदुःखवाडवशिखासन्तानसंतापिताः । स शानदर्शनावरणवेद्यमोहायुषां तथा नानः ।
मृत्यूत्पतिमहोर्मिजाल निचिता मिथ्यात्ववातेरिताः, गोत्रान्तराययोश्चेति, कर्मबन्धोऽष्टधा मौलः ॥ यादृशं क्रियते कर्म, तादृशं भुज्यते फलम् । क्रिश्यन्ते तदिदं स्मरन्तु नियतं धन्याः स्वसिद्धार्थनः॥ ६६
यादृशमुप्यते बीजं, तादृशं प्राप्यते फलम् ॥ ज्ञानस्य ज्ञानिनां वाऽपि निन्दाप्रद्वेषमसरैः ।
संसारस्वरूप। उपनातैश्च विश्न, ज्ञाननं कर्म बध्यते ॥ निपान मिव मण्डूकाः, सरः पूर्णमिवाण्डजाः । शुभकर्माणमायाति, तशाः सर्वसम्पदः ॥
| जन्म दुःखं जरा दुःखं, मृत्युदखं पुनः पुनः। स्नेहभ्यक्रशरीरस्य, रेणुनाऽऽश्लिष्यते यथा गात्रम् ।
संसारसागरे दुःखं, तस्माजागृत जागृत ॥ रागद्वेषविश्वस्य, कर्मबन्धो भवत्येवम् नो मृरिका नैव जलं, नाप्यग्निः कर्मसोधनः।
॥
शोधयन्ति बुधाः कर्म, ज्ञानध्यानतपोजलः॥ | स्वयं कृतानि कर्माणि, स्वयमेवानुभूयते ।
माता नास्ति पिता नास्ति, नास्ति भ्राता सहोदरः । | कर्मणामकृतानां च, नास्ति भोगः कदाऽपि हि ॥ यन्त्र वा तब वा यातु यद्वा तदा करोस्वसौ।
अर्थो नास्ति गृहो नास्ति, तस्माजागृत जागृत ॥ तथापि मुच्यते प्राणी न पूर्वकृतकर्मणा ॥ न कर्मणा पितुः पुत्रः, पिता वा पुत्रकर्मणा ।
कामः क्रोधस्तता लोभो, देहे तिष्ठन्ति तस्कराः । मार्गेणाम्येन गछन्ति, बदाः सुकृतदुष्कृतः ॥ स्वयं कृतं कर्म यदात्मना पुरा,
ज्ञानखड्गप्रहारेण, तस्माजगृत जागृत ॥
फलं तदीयं जमते शुभाशुभम् । यदिह क्रियते कर्म, तत् परोपभुज्यते । | परेण दर यदि लभ्यते स्फुटं,
अाशा हि लोकान्बध्नाति, कर्मणा बहुचिंतया। मूलसिक्केषु वृक्षेषु, फलं शाखासु जायते ॥
स्वयं कृतं कर्म निरर्थकं तदा ॥ |श्रायुःवयं न जानाति, तस्माज्जागृत जागृत ॥
For Private And Personal use only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86