Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra २० २८ ॥ स्नेहो दयाऽपि हृदि काssमिषलोलुपानां ? किं चिह्नणाsपि पतिमांसदखानि नैच्छत् १ नाश्नाति किं निजकुटुम्धमपि द्विजिह्वी ? स्थानं स्वमन्यदपि किं दहतीह नाभिः १ ॥ 1 २६ मांसाशिनो नास्ति दयाऽसुभाजां दयां विना नास्ति जनस्य पुण्यम् । पुण्यं विना याति दुरन्तदुःखं, संसारकांतारमलभ्यपारम् ! ३. वरं विषं भक्षितप्रदोषं यदेकवारं कुरुतेऽसुनाशम् । मांसं महादुःखमनेकवारं ददाति जग्धं मनसापि पुंसाम् । ३१ चिरायुरारोग्यसुरूपकान्ति-प्रीतिप्रताप प्रियवादिताद्याः गुहा विनिंद्यस्य सतां नरस्य, मांसाशिनः सन्ति परत्रनेमे ३२ www.kobatirth.org ३३ करोति मांसं बलमिंत्रियाणां ततोऽभिवृद्धिं मदनस्य तस्मात् । करोत्ययुक्ति प्रविचिन्त्य बुद्धधा, त्यजन्ति मांसं त्रिविधेन सन्तः ॥ मदिरा | 1 येषां पश्यत भो ! सुराव्यसनिनां दुःखान्वितां दुर्दशां । गच्छन्तोऽपि पतन्ति दृष्टिविकला मार्गे किलेतस्ततः ॥ अज्ञानात्मक पन्त्य संगतमथाऽव्यक्रं च तुच्छं बचो । resires परस्परं विदधते निष्कारणं बालिशाः ॥ २ ख्यातं भारतमण्डले यदुकुलं श्रेष्ठं विशालं परं । साक्षादेव विनिर्मिता वसुमतीभूषा पुरी द्वारिका ॥ एतद् युग्मविनाशनं च युगपज्जातं क्षणात्सर्वथा । तन्मूलं मदिरा नु दोषजननी सर्वस्व संहारिणी ॥ ક્ मह्मचर्य मद्यपानं मांसाशनाजीववधानुमोद-स्ततो भवेत्पापमनंतमुप्रम् एकतश्चतुरो वेदान् ततो व्रजेदुर्गतिमुप्रदोषांमध्येति मांसं परिवर्जनीयम् एकतः सर्वपापानि तथैकतः । तथैकतः ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir कैवल्यं धरणीपातमयथोचितजल्पनम् 1 सचिपातस्य चिह्नानि मयं सर्वाणि दर्शयेत् ॥ 嘀 मद्यपस्य कुतः सत्यं दया मांसाशिनः कृतः । कामिनश्च कुतो विद्या, निर्धनस्य कुतः सुखम् ॥ ६ अयुक्रं बहु भाषन्ते यत्र कुत्रापि शेरते । नझा विक्षिप्य गात्राणि, बालका इव मद्यपाः ॥ " चित्ते भ्रान्तिर्जायते मद्यपानाड्रान्तं चर्यामुपैति । पापं कृत्वा दुर्गतिं यान्ति मूढातस्मान्मयं नैव पेयं न पेयम् ॥ ८ यत्पीत्वा गुरवेऽपि कुप्यति विना हेतोस्तथा रोदिति । भ्रान्ति याति करोति साहसमपि व्याधेर्भवत्यास्पदम् ॥ कौपीनं विवृणोति लोकपुरतोऽप्युन्मत्तवचेष्टते । तलजा परिपन्थिमोहजननं मद्यं न पेयं बुधैः ॥ ३. नादत्तमिच्छ्रेस पिबेच मद्यं प्रान हिंसेच वदेव मिष्या परस्य दाराम्मनसाऽपि नेच्छेद्यः स्वर्गमिच्छेद् गृहवत्प्रवेष्टुम् २०

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86