Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
विद्यार्यसक्तौ परदार रक्तः,
प्रियावियोमी वजनेन मुकः॥ | संभाषयेत् स्त्रियं नैव पूर्वदृष्टांचन मरेत् । । पश्यतां रावणस्यैव, सर्वराज्याविनाशनम् । १७
कथा च वर्जयेत्तासां, नो पश्यचिखितामपि । दोषेण पररामायाः, कीर्तिनाशं तथैव च ॥ वृथा ज्ञानं वृथा ध्यानं, वृथा जापस्तपस्तथा।
२४ वृथा विनय धर्मश्च, यस्य नार्या मनो हतम् ।
परस्त्री हि परं त्याज्या, परलोकविनाशिनी । परस्त्रीव्यसनान्नून, धनहानि कुलषयम् । द्रव्यहानिकरी शेया, कीर्तिदेह बिनाशिका ॥ अप्रिय पुरुषं चापि, परद्रोहं परस्त्रियम् ।
देहनाशादिकं दुःखं, प्राप्तोऽत्राऽसौ दशाननः । अधर्ममनृतं चैव दूराव्याज्ञो विवर्जयेत् ।
परस्त्रीत्यागिनः शूराः, निर्भया: सर्वविष्टपे । यस्याः पतिर्बली रामो वर्तते लक्ष्मणाऽन्वितः।
विचरन्ति यथेच्छं ते, कीर्तियुकाः नरोत्तमाः ।। कामी त्यजति सवृत्त, गुरोवाणी हियं तथा। चोरयित्वाऽस्य रमा वै सुखेन जीम्यते न हि ॥
अन्येषां शुद्रलोकानां, दुःखस्य वर्णना हि का । गुणानां समुदायं च, चेतःस्वास्थ्यं तथैव च ।
इहैव ग्यहानिस्तु, परन नरकं व्रजेत् ॥ २०
रावणं स तदा प्राह, श्रृणु भ्रातः! वचो मम । लिङ्गच्छेदं खरारोपं, कुलालकुसुमार्चनम् ।
अवश्यं मरणं लोके, सङ्गेन पस्योषिताम् ॥ मालिजयते वरं ऋद्धा, व्याघ्री च सर्पिणी तथा। जननिन्दामभोगवं, लभते पारदारिकः ॥
न तु कौतूहलेनाऽपि, पररामा कदाचन ॥ नार्या परिचयं साद, कुर्वाणः परकीयया । दीयतां रामदेवस्य, मैथिली सुख हेतवे ।
परभुक्रा च ये रामा, भुजन्ते वै नराधमाः । वृद्धोऽपि दूप्यते प्रायस्तरुणों न कथं पुनः॥ कुलकीयोर्यंतो वृद्धिर्जायते नियतं विभो !॥
तैर्भुकं हि परोच्छिष्ठ, नाऽत्र कार्या विचारणा ॥ २२ पंढत्वमिन्द्रियच्छेद, वीषयानमफलं सुधीः । | तेन वाक्येन क्रुद्धोऽसौ, जगादेवं विभीषणं । । इति ज्ञात्वा बुधैस्स्याज्या, पररामाऽतिनिन्दिता। भवेत्स्वदारसंतुष्टोऽन्यदारान् वा विवर्जयेत् ॥ रे रे पाप! दुराचार !, ममाग्रे किं प्रजल्पसि ॥ | सन्तोषो निजनारीभिः, कर्तव्यो धर्मलालसैः ॥
२४
२७
For Private And Personal use only

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86